________________
120
The Doer (Kartā) and the deed ( Karma )
Nokarma, and Karma, one may refer to the commentary of these stanzas by Acārya Jayasena in Tātparyavṛtti.
जीवेण सयं बद्धं ण सयं परिणमदि कम्मभावेण । जड़ पोग्गलदव्वमिणं अप्परिणामी तदा होदि । 116 | कम्मइयवग्गणासु य अपरिणमंतीसु कम्मभावेण । संसारस्स अभावो पसज्जदे संखसमओ वा ॥ 117॥ जीवो परिणामयदे पोग्गलदव्वाणि कम्मभावेण । ते सयमपरिणमंते कहं णु परिणामयदि चेदा ।।118॥ अह सयमेव हि परिणमदि कम्मभावेण पोग्गलं दव्वं । जीवो परिणामयदे कम्मं कम्मत्तमिदि मिच्छा ॥119॥ णियमा कम्मपरिणदं कम्मं चिय होदि पोग्गलं दव्वं । तह तं णाणावरणाइपरिणदं मुणसु तच्चेव ||120|
Jive na sayam baddham na sayam pariṇamadi kammabhāvena. Jai poggaladavvaminam apparināmī tadā hodi. || 116 || Kammaiyavaggaṇāsu ya apariṇamantīsu kammabhāveṇa. Samsārassa abhāvo pasajjade samkhasamao vā. ||117|| Jivo pariņāmayade poggaladavvāņi kammabhāveṇa. Te sayamaparinamante kaham nu parināmayadi cedā. || 118 || Aha sayameva hi parinamadi kammabhāvena poggalam davvam. Jivo parināmayade kammam kammattamidi micchā. ||119|| Niyamā kammaparinadam kammam ciyam hodi poggalam davvam. Taha tam nānāvaranāiparinadam munasu tacceva. ||120||
जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥ 116 ।। कार्मणवर्गणासु चापरिणममानासु कर्मभावेन । संसारस्याभाव: प्रसजति सांख्यसमयो वा ||117|| जीवः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥118॥ अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलं द्रव्यम् । जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ||119|| नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलं द्रव्यम् । तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैव ॥1201