Book Title: Siddhant Lakshan Author(s): Ganeshopadhyay, Guru Prasad Shastri Publisher: Mster Khelari Lal & Sons View full book textPage 8
________________ ' विवृति-दीपिकालङ्कता। भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः । इति चिन्तामणी सिद्धान्तलक्षणम् । दीधितिः प्रतियोग्यसमानाधिकरणेति-प्रतियोग्यसमानाधिकर जागदीशी वह्नित्वावच्छिन्नस्य सर्वस्यैव धूमादिमनिष्ठाभावप्रतियोगितावच्छेदकी विवृतिः च्छिन्ने निवेशे प्रमेयवान् वाच्यत्वादित्यत्र प्रमेयरूपसाध्यभिन्नत्वस्याप्रसिद्ध रव्याप्त्यापत्तिः, ननं व्यत्यस्य प्रतियोगितावच्छेदकावच्छिन्नभिन्नत्वस्य साध्ये विवक्षणे तु घटाभावीयप्रतियोगितावच्छेदकघटत्वावच्छिन्नभिन्नत्वस्य प्रमेयरूपसाध्ये सुलभत्वानोक्ताव्याप्तिशङ्कापीति ध्येयम् । _ 'भवति' पदं भेदस्य व्याप्यवृत्तित्त्वसूचनाय, अन्यथा तादात्म्येन कपिसंयोगिसाध्यके सत्त्वहेतौ हेत्वधिकरणे गुणे वर्तमानस्य कपिसंयोगिभेदस्य प्रतियोगितावच्छेदकीभूतं यत् कपिसंयोगित्वं तदवच्छिन्न-कपिसंयोगि-भिन्नत्वस्याऽपि साध्ये कपिसंयोगिनि सत्त्वादतिव्याप्त्यापत्तिः स्यात् । वस्तुतो 'भवति' पदेन तावदन्तं व्यापकत्वलक्षणमिति सूचितमिति ध्येयम् । ____ साध्यतावच्छेदकै तादृशाभावप्रतियोगितानवच्छेदकत्वानुसरणप्रयोजनमाहवह्नित्वावच्छिन्नस्यैवेति ॥ तथाच वह्निमान् धूमादित्यत्र धूमाधिकरणे पर्वते दीपिका पोतदारकुलाम्भोधिचन्द्राच् श्रोष्ठशिरोमणः । राधाकृष्णाभिधालब्धजीवनस्तर्कभूषणः ॥ ३ ॥ गुरुप्रसादमासाद्य नव्यन्यायार्थदीपिकाम् । गुरुप्रसादस्तनुते धीरो धीरमनोहराम् ॥ ४ ॥ वह्नित्वावच्छिन्नस्य सर्वस्यैवेति-जनु वह्निमान् धूमादित्यत्र तत्त. द्यक्तित्वावच्छिन्नाभावः कथं लक्षणघटकः, तदीयप्रातयोगतावच्छेदकतायास्तव्याक्तित्त्व. निष्ठायाः स्वरूपसम्बन्धावच्छिन्नतया साध्यतावच्छेदकताघटकीभूतसमवायसम्बन्धानवच्छिन्नत्वात् , नर प्रतियोगितावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नभिन्नत्वमेव साध्ये विवक्षणीयं, तावतैव रूपवान् पृथिवत्विादित्यत्र विषयितयाPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 286