Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 10
________________ विवृति- दीपिकालङ्कृता । दीधितिः यद्रपविशिष्टसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको जगदीशी भूततत्तद्व्यत्तित्वावच्छिन्नत्वादव्याप्तिरित्यन्यथा व्याचष्टे - प्रतियोगिता विवृतिः वह्नौ तादृशप्रतियोगितावच्छेदकावच्छिन्नत्वरूपाऽव्याप्तिप्रयोजकाभात्रादव्याप्तिविरहः समाधेयः । इति = अस्माद्धेतोः, अन्यथा = प्रकारान्तरेण, यथाश्रुतमूलार्थं परित्यज्येत्यर्थः, व्याचष्टे = लक्षणमिति शेषः । प्रतियोगितानवच्छेदकत्वानुसरणे वह्निमान् धूमादित्यत्र तत्तद्वक्त्यभावमादाय प्रसक्ताया अव्याप्तेर्वारणेऽपि, महान सीयवह्नयभावमादायाऽव्याप्तेदीपिका रूपत्ववान्नास्तीत्यभावमादायप्रसक्काया अव्याप्तेर्वारणसम्भवात्, तदीयप्रतियोगितावच्छेदकताघटकविषयितासम्बन्धेन रूपत्वावच्छिन्नज्ञानभिन्नत्वस्य साध्ये रूपे सत्त्वादिति वाच्यम् । विषयित्व-समवायान्यतरसम्बन्धेन रूपस्ववतः समवायेन साध्यतायामात्म·घटान्यतरत्व हेतावव्याप्यापत्तेः तादृशान्यतरत्वरूप हेतोरधिकरणे घटे विषयितया रूपत्ववदभावस्य तादृश आत्मनि च समवायेन रूपत्ववदभावस्य सत्त्वेन तदीयप्रतियोगितावच्छेदकताघट कविषयितया रूपत्ववज्ज्ञानभिन्नत्वस्य तादृशप्रतियोगितावच्छेदकताघटकसमवायसम्बन्धेन रूपत्ववद्रपभिन्नत्वस्य च साध्ये ज्ञाने रूपे चासत्त्वात् अतः साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वेन प्रतियोगितावच्छेदकताऽवश्यं निवेशनीया, तथा निवेशेतु तादृशान्यतरसम्बन्धेन रूप स्ववदभावस्य हेत्वधिकरणे घटे आत्मनि वाऽसत्त्वान्नोक्ताव्यप्तिः, नच अन्यतरत्ववत् विषयित्वस्य समवायस्यापि च साध्यतावच्छेदकताघटक संसर्गतया तेन तेन सम्बन्धेन रूपत्ववदभावस्यापि लक्षणघटकत्वसम्भवेनाव्याप्तितादवस्थ्यमितिवाच्यम् । यद्रूपेण (अन्यतरत्वेन) साध्यतावच्छेदकताघटकसंसर्गता तद्रपोवच्छिन्नसं सर्गावच्छिन्नप्रतियोगिताऽवच्छेदकताया विवक्षितत्वादितिचेन्न । साध्यतावच्छेदकताघटकसंसर्गावच्छिन्नावच्छेदकतापदेन साध्यतावच्छेदकता घटक संसर्गतावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावृत्तित्व, साध्यतावच्छेदकताव्यापकत्त्वोभयाभाववदवच्छेदकताया एव विवक्षितत्वात्, अवृत्तिघटकवृत्तित्वञ्चस्वावच्छेदकताघटकसंसर्गतावच्छेदकतास्वावच्छिन्न प्रतियोगिताकपर्यात्यनुयोगितावच्छेदकत्वसम्बन्धेन, स्वं = प्रतियोगितावच्छेदकता त्वेनाभिमतमवच्छेदकत्वम्, अन्यथा चह्नित्वप्रतियोगिकसमवायेन वह्निष्वविशिष्टस्य संयोगेन साध्यतायां धूमहेतौ "

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 286