Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त-लक्षण-जागदीशी।
... जागदीशी निवेश्या, तथा सति ताशप्रतियोगिताशून्यसाध्यसामानाधिकरण्यस्यैव व्याप्तित्वसम्भवे साध्यतावच्छेदकस्य तदनवच्छेदकत्वानुसरणवैयापत्तेः, अपि च प्रमेयवान् वाच्यत्वादित्यदावव्याप्तिः, तथा हि साध्यतावच्छेदका
विवृतिः अथात्र साध्यनिरूपितवृत्तित्वं यदि साध्यतावच्छेदकताघटकसम्बन्धेन, तदा महानसवृत्तित्वविशिष्टवयभावमादाय वह्निमान्धूमादित्यत्राव्याप्तिः, महानसवृत्तित्त्वस्य वह्नौ स्वरूपसम्बन्धेन वर्तमानतया तस्य साध्यतावच्छेदकभिन्नधर्म'पदेन धर्तमशक्यत्वात्, यदि स्वरूपसम्बन्धेन तथात्वमुच्यते, तदा महानसानुयोगिकसंयोगेन वयभावमादाय तथैव वह्निमान्धूमादित्यत्राव्याप्ति :, तादृशसंयोगस्य समवायेनैव वह्नौ वर्तमानतया स्वरूपेण वह्वाववर्तमानत्वात्तस्य साध्यतावच्छेदकभिन्नधर्मत्वाभावात् ।
नच स्वरूप-साध्यतावच्छेदकताघटकसम्बन्धान्यतरसम्बन्धेन तथात्वं विवक्षणीयमिति न कोऽपि दोष इति वाच्यम्, तथासति प्रमेयवान् वाच्यत्वादित्यत्र कालिकेन घटत्ववानास्त्तीत्यभावमादाय लक्षणसमन्वयसम्भवे ने तादृशाभावाप्रसिध्याऽव्याप्त्यभिधानस्यासङ्गतत्वापत्तेरिति चेन्न । प्रतियोगितावच्छेदकताघटकसम्बन्धेन साध्यनिरूपितवृत्तित्वस्य विवक्षितत्वादिति ध्येयम् ।
ताशप्रतियोगिताशून्येति । साध्यतावच्छेदकभिन्नसाध्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताशून्येत्यर्थः । वैयापत्तेरिति । तथाच वह्निमान्धूमादित्यत्र तत्तद्वयक्त्यभावो न लक्षणघटकः, तत्तद्वयक्तित्वादेः साध्यतावच्छेदकभिन्नसाध्यवृत्तिधर्मत्वादिति घटाभावस्यैव लक्षणघटकतया तत्प्रतियोगिताशून्यत्वस्य वह्निरूपसाध्ये सत्त्वालक्षणसमन्वयसम्भवेन तत्तद्वयक्त्यभावमादाय प्रसक्ताया अव्याप्तेर्वारणाय प्रतियोगितानवच्छेदकत्वानुधावनं न कर्त्तव्यमिति भावः ।
नन्वस्तु तादृशप्रतियोगिताशून्यसाध्यसामानाधिकरण्यमेवव्याप्तिाघवात् , तादृशानवच्छेदकत्वानुसरणन्तु परित्याज्यमेवेत्यतो दोषान्तरमाह-अपि चेति । केचित्त जातिमतस्तादात्म्येन साध्यतायां समवायेन सत्त्वहेतौ चालनीन्यायेन द्रव्यं न, गुणो न, कर्म नेत्यादिभेदमादायाव्याप्तिवारणार्थं प्रतियोगितानवच्छेदकत्वानुसरणं कर्त्तव्यं, तथाच तादृशभेदप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदकीभूतायां सत्तारूपजातौ सत्त्वान्नाव्याप्तिरतो दोषान्तरमाह-अपिचेतीत्याहुः, तन्न , प्रमेयवतः साध्यतास्थले साध्यतावच्छेदकप्रमेयभिन्नत्वाप्रसिध्याऽव्याप्तिवारणार्थमवश्यं पूर्वोक्तक्रमेण पारिभाषिकं साध्यतावच्छेदकभिन्नत्वं वक्तव्यं, एवञ्च

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 286