Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 18
________________ विवृति-दीपिकालङ्कृता । जगदीशी १३ तिरिक्तं यत् साध्यवृत्ति घटत्वादिकं तदनवच्छेद्यप्रतियोगिताकस्य हेतुसमा - नाधिकरणाभावस्याप्रसिद्धेरिति नव्याः । हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकतायाः पर्याप्त्यधिकरण भिन्नत्वं साध्यतावच्छेदकस्य वाच्यमिति कश्चित् तन्न, प्रत्येकमुभयत्र पर्य्याप्तिसम्बन्धेनासतोऽवच्छेद " विवृतिः द्रव्यं नेत्यादिभेदीयप्रतियोगितावच्छेदकीभूतद्रव्यत्वादेरपि जातित्वेन जात्यनवच्छिनद्रव्यवानित्याकारकज्ञानीयप्रकारतावच्छेदकतया पारिभाषिकसाध्यतावच्छेदकेतरत्वेन द्रव्यादिरूपसाध्यवृत्तित्वेन च द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताका भावस्य लक्षणाघटकत्वात् । अपिचेति । तथाच घटत्वपटत्वादेः सर्वस्यैव प्रमेयत्वातिरिक्तप्रमेयवृत्तिधर्मतया तदनवच्छिन्नप्रतियोगिताकाभावाप्रसिध्या प्रमेयवान् वाच्यत्वादित्यत्राव्याप्तिरितिभावः । अथ पूर्वोपस्थित प्रमेयवत्साध्यकधूमहेतौ घटाद्यभावाऽप्रसिध्याऽव्याप्तिःसम्भवति, तत्रापि घटत्वपटत्वादेः सर्वस्यैव पूर्वोक्तपारिभाषिकप्रमेयभिन्नप्रमेयवद्वृत्तिधर्मतया तदवच्छिन्नाभावस्य लक्षणाघटकत्वादिति प्रमेयसाध्यकवाच्यत्वहेतावव्याप्त्यभिधानमसङ्गतमिति चेदत्र केचित् -- प्रमेयवत्साध्यक धूमहेतावव्याप्तिसम्भवेऽपि कैमुतिकन्यायेनैव प्रमेयवत्साध्यकवाच्यत्वहेतावव्याप्त्यभिधानमित्याहुः । नव्यास्तु साध्यवृत्तिधर्मघट के साध्ये हेत्वधिकरणवृत्तित्वस्य निवेशात् प्रमेयवत्साध्यकधूमहेतुकस्थले घटत्व पटत्वादेः साध्यतावच्छेदकभिन्नधूमाधिकरणवृत्तिप्रमेयar या वर्त्तमानत्वाभावात्तत्र वर्त्तमानस्य महानसीयत्वादेरेव साध्यवृत्तिधर्मतया तदनवच्छिन्नप्रतियोगिताकस्य धूमसमानाधिकरणस्य घटाभावादेर्लक्षणघटकप्रमेयवत्साध्यकधूमहेतावव्याप्तिरतः स्थलान्तरानुसरणमिति वदन्ति " त्वान्न तच्चिन्त्यम् । ननु त्वधिकरणवृत्तिर्योऽभावस्तव्प्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन यदधिकरणं तद्भिन्नत्वमेव साध्यतावच्छेदके निवेश्यतां तत एव वह्निमान्धूमादित्यत्र महानसीयवह्वयभावमादायान्याप्तिवारणं सम्भवति, महानसीयवह्नयभावप्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन वह्नित्व- महानसीयत्वैतदुभयत्र सत्त्वात्तादृशावच्छेदकता पर्याप्त्यधिकरणमहानसीयत्व -- -- वह्नित्वैतदुभय भिन्नत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्त्वादत आह- हेतुसमानाधिकरणाभावेति । कश्चिदित्यस्वर ससूचनाय, अस्वरसं स्वयमेव दर्शयति - तन्नेति । उभयत्र = उभयोर्महानसीयत्व- वह्नित्वयोः, प्रत्येकं = केवले महानसीयत्वे वह्नित्वे च,

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 286