Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः यो धर्मस्तद्धावच्छिन्नेन येन केनापि समं समानाधिकरण्यं, तपविशिष्टस्य तद्धावच्छिन्नयावनिरूपिता व्याप्तिरित्यर्थः॥१॥
जागदीशी कत्वस्योभयत्र पर्याप्तिसम्बन्धेन सत्त्वायोगात् । (वह्निमान् धूमादित्यादौ धूमादिनिष्ठतत्तव्यक्तित्वावच्छिन्नसामानाधिकरण्यस्य वह्नित्वावच्छिन्नानिरूपितत्वादाह-तद्धर्मावच्छिन्नेनेति * ) द्रव्यत्वादिरूपेण धूमे वह्निव्याप्यत्वस्य धूमसामान्ये वा तत्तद्वह्नि (त्वावच्छिन्ननिरूपित ) व्याप्यत्वस्य च वारणाथै विशिष्य लक्ष्य निर्दिशति-तद्रूपविशिष्टस्ये
विवृतिः असतः = अवर्तमानस्य, अवच्छेदकत्वस्य = प्रतियोगितावच्छेदकत्वस्य, उभयत्र = महानसीयत्ववह्नित्वयोः, सत्त्वायोगादिति । तथाच महानसीयत्ववतित्वोभयस्मिन् यदि तादृशप्रतियोगितावच्छेदकता पर्याप्तिसम्बन्धेन वर्त्तते तदा प्रत्येकं वह्नित्वे महानसीयत्वे चावश्यं प्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन सत्त्वमङ्गीकर्तव्यं, प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्त्वनियमात् , एवञ्च महानसीयवह्वयभावप्रतियोगितावच्छेदकतायाः पर्याप्त्यधिकरणं वह्नित्वमपीति तद्भिन्नत्वं वह्नित्वे नास्तीत्यव्याप्तिरस्त्येवेति भावः।
दीधितौ-यद्रूपविशिष्टेति । हेतुतावच्छेदकावच्छिन्नेत्यर्थः । यो धर्मः = साध्यतावच्छेदको धर्मः, तद्धर्मावच्छिन्नेन-साध्यतावच्छेदकावच्छिन्नेन, येन केनापि सम= साध्येन समं, सामानाधिकरण्यं साध्याधिकरणवृत्तित्त्वं, तद्रूपविशिष्टस्य = हेतुतावच्छेदकावच्छिन्नस्य, निष्ठत्वं षष्ठयर्थः, अन्वयश्चास्य सामानाधिकरण्यमित्यनेन । यावनिरूपितेति । साध्यतावच्छेदकावच्छिन्नयावत्साध्यनिरूपितसाधनसामान्ये व्याप्तिलक्ष्यीभूतेत्यर्थः ।
ननु लक्षणमेव हेतुतावच्छेदकावच्छिन्ने तादृशसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यरूपं विवक्ष्यता, लक्ष्यस्य तादृशहेतुतावच्छेदकावच्छिन्नसामानाधिकरण्यरूपत्वेन विवक्षणं किमर्थं ? इत्याशङ्कायामाह-द्रव्यत्वादिरूपेणेति । व्याप्यत्वस्येत्यस्य-वारणार्थमित्यनेनान्वयः । वारणार्थम् = इतरभेदानुमाने पक्षान्तर्गतत्ववारणार्थ, तथाच धूमव्यापकवह्विसामानाधिकरण्यमात्रस्य पक्षत्वे तस्य धूमव्यापकद्रव्यत्वावच्छिन्नद्रव्यनिष्ठसामानाधिकरण्येऽपि सत्त्वात्तद्वति च धूमत्वाव. च्छिन्ननिष्ठधूमव्यापकवह्विसामानाधिकरण्यात्मकेतरभेदानुमापकहेतोरसत्त्वाद्रागासि

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 286