________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः यो धर्मस्तद्धावच्छिन्नेन येन केनापि समं समानाधिकरण्यं, तपविशिष्टस्य तद्धावच्छिन्नयावनिरूपिता व्याप्तिरित्यर्थः॥१॥
जागदीशी कत्वस्योभयत्र पर्याप्तिसम्बन्धेन सत्त्वायोगात् । (वह्निमान् धूमादित्यादौ धूमादिनिष्ठतत्तव्यक्तित्वावच्छिन्नसामानाधिकरण्यस्य वह्नित्वावच्छिन्नानिरूपितत्वादाह-तद्धर्मावच्छिन्नेनेति * ) द्रव्यत्वादिरूपेण धूमे वह्निव्याप्यत्वस्य धूमसामान्ये वा तत्तद्वह्नि (त्वावच्छिन्ननिरूपित ) व्याप्यत्वस्य च वारणाथै विशिष्य लक्ष्य निर्दिशति-तद्रूपविशिष्टस्ये
विवृतिः असतः = अवर्तमानस्य, अवच्छेदकत्वस्य = प्रतियोगितावच्छेदकत्वस्य, उभयत्र = महानसीयत्ववह्नित्वयोः, सत्त्वायोगादिति । तथाच महानसीयत्ववतित्वोभयस्मिन् यदि तादृशप्रतियोगितावच्छेदकता पर्याप्तिसम्बन्धेन वर्त्तते तदा प्रत्येकं वह्नित्वे महानसीयत्वे चावश्यं प्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन सत्त्वमङ्गीकर्तव्यं, प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्त्वनियमात् , एवञ्च महानसीयवह्वयभावप्रतियोगितावच्छेदकतायाः पर्याप्त्यधिकरणं वह्नित्वमपीति तद्भिन्नत्वं वह्नित्वे नास्तीत्यव्याप्तिरस्त्येवेति भावः।
दीधितौ-यद्रूपविशिष्टेति । हेतुतावच्छेदकावच्छिन्नेत्यर्थः । यो धर्मः = साध्यतावच्छेदको धर्मः, तद्धर्मावच्छिन्नेन-साध्यतावच्छेदकावच्छिन्नेन, येन केनापि सम= साध्येन समं, सामानाधिकरण्यं साध्याधिकरणवृत्तित्त्वं, तद्रूपविशिष्टस्य = हेतुतावच्छेदकावच्छिन्नस्य, निष्ठत्वं षष्ठयर्थः, अन्वयश्चास्य सामानाधिकरण्यमित्यनेन । यावनिरूपितेति । साध्यतावच्छेदकावच्छिन्नयावत्साध्यनिरूपितसाधनसामान्ये व्याप्तिलक्ष्यीभूतेत्यर्थः ।
ननु लक्षणमेव हेतुतावच्छेदकावच्छिन्ने तादृशसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यरूपं विवक्ष्यता, लक्ष्यस्य तादृशहेतुतावच्छेदकावच्छिन्नसामानाधिकरण्यरूपत्वेन विवक्षणं किमर्थं ? इत्याशङ्कायामाह-द्रव्यत्वादिरूपेणेति । व्याप्यत्वस्येत्यस्य-वारणार्थमित्यनेनान्वयः । वारणार्थम् = इतरभेदानुमाने पक्षान्तर्गतत्ववारणार्थ, तथाच धूमव्यापकवह्विसामानाधिकरण्यमात्रस्य पक्षत्वे तस्य धूमव्यापकद्रव्यत्वावच्छिन्नद्रव्यनिष्ठसामानाधिकरण्येऽपि सत्त्वात्तद्वति च धूमत्वाव. च्छिन्ननिष्ठधूमव्यापकवह्विसामानाधिकरण्यात्मकेतरभेदानुमापकहेतोरसत्त्वाद्रागासि