________________
विवृति-दीपिकालङ्कृता ।
विवृतिः
१8
न च तथापि द्रव्यत्व-घटत्वादिजातीनां साध्यतावच्छेदकीभूतानां सामानासम्बन्धेन समवेतत्वाप्रसिद्ध्या तासामपि न तथाविधाभावप्रतियो.. गितावच्छेदकत्वमिति कुतोऽव्याप्तिरिति वाच्यम् । समवायेन द्रव्यादेरभावस्य त्वधिकरणे घटे सत्त्वेन द्रव्यत्वादिजातीनां हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वान पायात् ।
न च साध्यतावच्छेदकीभूतायाः पाकजस्पर्शत्वजातेर्निरुक्तसम्बन्धेन पटसमवेलत्ववैशिष्ट्या प्रसिध्या तस्या अपि तादृशाभावप्रतियोगितानवच्छेदकत्वेन कुतोऽव्याप्तिरिति वाच्यम् । अवयविनि घटे पाकजस्पर्शानभ्युपगमेन तादृशघटत्वसमानाधिकरणपाकजस्पर्शाभावप्रतियोगितावच्छेदकतायाः पाकजस्पर्शत्वे सच्वात् । वस्तुतस्तादृशाभावप्रतियोगितावच्छेदकस्पर्शत्वाभिन्नपाकजस्पर्शत्वस्य तथाविधाभावप्रतियोगितावच्छेदकत्वानपायात् ।
ननु प्रथमोपस्थितमहानसीयवह्निवृत्तित्त्वविशिष्टजातिमान्नास्तीत्यभावमादायापि जातिमत्त्वान् घटत्वादित्यत्राव्याप्तिसम्भवे पटसमवेतत्वविशिष्टजात्यवच्छिन्नाभावानुधावनमनुचितमिति चेदत्र केचित्-घटत्वस्य जातित्वे प्रमाणाभावेन पार्थिवघटत्वस्यैव 'हेतुत्वविवक्षयाऽव्याप्तेरभिधानाद् गन्धत्वरूपसाध्यतावच्छेदकजातेस्तादृशवह्निवृत्ति
त्वाप्रसिद्धया तस्यास्तादृशाभावप्रतियोगितानवच्छेदकत्वेनाव्याप्त्यनवकाशापत्तेरतः
दीपिका
त्वविशिष्टजातिमद्वद्दिनिष्ठसाध्यतायां जातित्वरूपकिञ्चिद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्वेन तादृशवद्द्वित्वस्य तादृशसाध्यतावच्छेदकपदेन धर्तुमशक्यत्वात्, विशिष्ट - साध्यतावच्छेदकस्थलीयलक्षणे तु निरुक्तनिवेशो न कर्त्तव्य इत्यतः पर्वतीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निमान् तद्धूमादित्यादौ तादृशसाध्यत्वाप्रसिद्धावपि नाव्याप्तिरिति विभावनीयम् ।
वस्तुतस्तु – 'साध्यतावच्छेदक- तदितरोभयानवच्छिन्न प्रतियोगिता' - साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्व - साध्यतावच्छेदकता विशिष्टान्यावच्छेदकतानिरूपितत्वोभयाभाववत्प्रतियोगिताया एव विवक्षितत्वान्न काप्यनुपपत्तिः, वैशिष्टयञ्च-स्व. सामानाधिकरण्य, स्वावच्छेदकसम्बन्धावच्छिन्नत्व. स्वम्राजात्यैतत्रितयसम्बन्धेन, साजात्यञ्च – किञ्चिदवच्छिन्नत्व-निरवच्छिन्नत्वान्यतररूपेण, एवञ्च पर्वतादिवृत्तित्ववि - शिष्टजातिमद्वन्त्यभावप्रतियोगितायां साध्यतावच्छेदकवद्द्वित्वनिष्ठावच्छेदकता निरूपितस्वस्य तादृशावच्छेदकता विशिष्टान्यजातिनिष्ठावच्छेदकतानिरूपितत्वस्य च द्वयोः सत्वा• -नोक्ताभावमादायाव्याप्तिः ।
पदेन