________________
२०
सिद्धान्त-लक्षण-जागदीशी।
विवृतिः पटसमवेतत्वविशिष्टजात्यवच्छिन्नाभावानुधावनं, पार्थिवघटे गन्धत्वावच्छिमाभावासत्वेऽपि गन्धत्वस्य निरुक्तसम्बन्धेन पटसमवेतत्वविशिष्टतया तादृशविशिष्टजात्यबच्छिन्नाभावस्य पार्थिवघटे सत्त्वेन भवत्येवाव्याप्तिरिति वदन्ति । . वस्तुतो महानसीयवह्निवृत्तित्वस्यावश्यं वह्नित्वनिरूपितसमवायसम्बन्धेन वक्तव्यतया निरुक्ताभावप्रतियोगितावच्छेदकं वद्वित्वमेव, तदन्यत्वस्य साध्यतावच्छेदकीभूतायां रूपत्वादिजातौ सत्वादव्याप्तिविरहेणाभावान्तरमादायाव्याप्तिरभिहिता, न च साध्यतावच्छेदकत्वावच्छेदेन प्रतियोगितावच्छेदकत्वाभावो विवक्षणीयः, प्रमेयवत्त्वान्धूमादित्यत्र, वह्वि-घटान्यतरवान्धूमादित्यत्र चाव्याप्तिप्रसङ्गात् , घटत्वरूपसाध्यतावच्छेदके हेतुमनिष्ठाभावप्रतियोगितावच्छेदकत्वाभावासत्त्वात् । न चैवं वह्नि-धूमोभयवान् वढेरित्यत्रातिव्याप्तिर्वह्नित्वे तादृशप्रतियोगितावच्छेदकत्वस्यासत्त्वादिति वाच्यम् , वह्निमति वन्यभावासत्त्वेऽपि वह्नि-धूमोभयाभावस्य वर्त्तमानतया तत्प्रतियोगितायास्तत्राक्षतत्वादिति युक्तमुत्पत्यामः।
__ यद्यपि अवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकसाध्यतावच्छेदकत्वाभाववद्धर्मानवच्छिन्नप्रतियोगिव्यधिकरणहेतुमन्निष्ठाभावप्रतियोगितावच्छेदकताशून्यसाध्यतावच्छेदकावच्छिन्नसमानाधिकरण्यस्य विशिष्टसाध्यतावच्छेदकस्थले, शुद्धसाध्यतावच्छेदकस्थलेऽपि च व्याप्तित्वं सम्भवति, वह्निमान्धूमादित्यत्रावच्छेदकत्वसम्बन्धस्य वह्नित्वनिष्ठसाध्यतावच्छेदकताया व्यधिकरणतया तत्सम्बन्धावच्छिन्नवह्वि
दीपिका ___ एतेन 'साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वेन हेतुमनिष्ठाभावप्रतियोगितावच्छेदकताया विवक्षणेऽपि कालिकेन महानसीयत्वविशिष्टं सत् समवायेन वन्हित्वविशिष्टं यत् तस्य संयोगेन साध्यतायां धूमहेतौ समवायेन महानसीयत्वविशिष्टं सत् कालिकेन वहित्वविशिष्टं यत् तस्य संयोगेनाभावमादायाव्याप्तिरित्यपि' परास्तम् , निरुक्ताभावीयप्रतियोगितायां पूर्वोक्तत्रितयसम्बन्धेन वहित्वादिनिष्टावच्छेदकता. विशिष्टान्यः-समवायाद्यवच्छिन्नमहानसीयत्वादिनिष्ठावच्छेदकतानिरूपितत्वस्य, साध्यतावच्छेदकीभूतवाहित्वादिनिष्ठावच्छेदकतानिरूपितत्वस्य च द्वयोः सत्त्वात्तादृशाभावमादायाव्याप्त्यनवकाशात् ।
न च तथापि विषयितया महानसीयवहि साध्यकतज्ज्ञानत्वहेतौ विषयितया महानसीयो नास्ति, विषयितया वहिर्नास्ती'त्यादिप्रतीतिसिद्धस्य तज्ज्ञानत्वसमानाधिकरणाभावस्य प्रतियोगितावच्छेदकताया महानसीयत्वे-वहित्वे च सत्त्वादव्याप्तिरितिवाच्यम् । हेतुमन्निष्ठाभावीयतादृशप्रतियोगितायां साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिताव