________________
विवृति-दीपिकालङ्कृता।
। विवृतिः स्वनिष्ठावच्छेदकत्वाभावस्य जातित्वादौ सत्त्वेन तादृशमहानसीयवहिवृत्तित्वविशिष्टजातित्वाद्यनवच्छिन्ना या घटो नास्तीत्यभावीयघटत्वनिष्ठा किञ्चिद्धर्मानवच्छिन्नाऽवच्छेदकता तच्छून्यत्वस्य वह्नित्वे सत्त्वाल्लक्षणसमन्वयः। एवं जातिमत्त्वान्घटत्वादित्यत्र जातित्वे जातिनिष्टसाध्यतावच्छेदकताया अवच्छेदकत्वसम्बन्धेन सत्वेऽपि पटसमवेतत्ववैशिष्ट्ये तादृशसम्बन्धेन जातिनिष्टसाध्यतावच्छेदकताया असत्त्वात्तादृशवैशिष्टयानवच्छिन्ना या घटो नास्तीत्यभावीया घटत्वनिष्ठा निरवच्छिन्ना प्रतियोगितावच्छेदकता तच्छून्यत्वस्य साध्यतावच्छेदके रूपत्वादिजातौ सत्त्वाल्लक्षणसमन्वय इत्युच्यते, तथापि-वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावमनभ्युपगत्यैव विभिन्नसाध्यतावच्छेदकस्थलीयलक्षणे विभिन्नरूपेण निवेशनम् , वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावाभ्युपगमेऽपि-प्रमेयवत् प्रमेयाश्रयस्य तादात्म्येन साध्यतायां तब्यक्तित्वहेतावव्याप्तिप्रसङ्गात् , साध्यतावच्छेदक-प्रमेय-निष्ठावच्छेदकताया अवच्छेदकत्वसम्बन्धेन प्रमेयमात्रे सत्त्वात्तादृशसम्बन्धेन साध्यतावच्छेदकत्वाभावाप्रसिद्धेरिति ध्येयम् ।
दीपिका च्छेदकीभूतावच्छेदकतात्ववत्साध्यतावच्छेदकनिष्ठावच्छेदकत्वानिरूपकत्वस्य विवक्षणीयत्वात् ,
एतेन-'वहित्वत्वेन वहिस्वविशिष्टस्य विषयितया साध्यत्वे तज्ज्ञानत्वहेतौ विषयितया शुद्धवहि त्वविशिष्टस्याभावमादायाव्याप्तिरित्यपि'-समाहितम् । शुद्ध. चहित्वगतैकत्वस्य वहित्वत्वावच्छिन्नसाध्यतावच्छेदकताप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकतया शुद्धवहित्वविशिष्टाभावस्य लक्षणाघटकत्वादिति वदन्ति ।
यद्यपि हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनु. योगितावच्छेदकभिन्नं यत्साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपं तद्विशिष्टावीच्छन्नसामानाधिकरण्यस्यैव व्याप्तित्वोक्तौ न कोऽपि दोष इत्युच्यते, तथापि प्रतियोगितानवच्छेदकत्वगर्भलक्षणमादृत्यैव तादृशस्य व्याप्तित्वं नाभिहितमिति ध्येयम् ।
ननु साध्यतावच्छेदकतावच्छेदक-तदितरोभयधर्मानवच्छिन्नत्वस्य हेतुमन्निष्ठा. भावप्रतियोगितावच्छेदकत्वविशेषणत्वेऽपि पटसमवेतत्वविशिष्टप्रमेयवदभावमादाय जातिमत्त्वान् घटवादित्यत्राव्याप्तितादवस्थ्यं, प्रमेयत्वस्य साध्यतावच्छेदकतावच्छेदकानात्मकत्वादिति चेन्न । 'साध्यतावच्छेदकतावच्छेदक-तदितरोभयधर्मानवच्छिन्नावच्छेद. कता' पदेन साध्यतावच्छेदकतावच्छेदकेतरधर्मानवच्छिन्नावच्छेदकताया एव विवक्षि