________________
सिद्धान्त-लक्षण-जागदीशी।
=
अन्य
-PS.A.it
जागदीशी तथा च तद्दण्डवान् नास्तीत्यादिप्रतीत्या तत्ताविशिष्टदण्डव्यक्तेरेवावच्छेदकत्वावगाहनात् शुद्धदण्डव्यक्तीनां-दण्डत्व-तदितरोभयानवच्छिन्नं यद्धेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वं तदभावसत्त्वान्नाव्याप्तिरिति वाच्यम्, प्रमेयदण्डवान् नास्तीत्यादौ प्रमेयत्वोपलक्षितस्येव, तद्दण्डवान्नास्तीत्यादावपि तत्त्वोपलक्षितदण्डव्यक्तिमात्रस्यैवावच्छेदकत्वकल्पनात्, यत्र केवलस्यावच्छेदकत्वासम्भवस्तत्रैव विशिष्टस्य तथात्वस्वीकारात् , अन्यथा प्रमेयत्वविशिष्टदण्डादेरपि तथा
विवृतिः निरुक्तनिवेशे दण्डिमान् दण्डिसंयोगादित्यत्राव्याप्तिं वारयति-तथाचेति । शुद्धदण्डव्यक्तीनां = साध्यतावच्छेदकीभूतानां, षष्ठ्यों निष्ठत्वमन्वयश्चास्य तद. भावसत्त्वादित्यनेन, एवञ्च साध्यतावच्छेदकतावच्छेदक-दण्डत्व-तदितर-तत्त्वोभयानवच्छिन्ना या हेतुमन्निष्ट घटो नास्ती'त्यभावप्रतियोगितावच्छेदकता घटत्वनिष्ठा, तच्छून्यत्वस्य सर्वेष्वेव साध्यतावच्छेदकेषु दण्डेषु सत्त्वान्न दण्डिमान् दण्डिसंयोगादित्यत्राव्याप्तिः सम्भवतीति भावः । प्रमेयदण्डवानिति । प्रमेयदण्डवान्नास्तीत्यभावप्रतियोगितावच्छेदकताया दण्डमात्रनिष्ठत्वेऽविवादात्तस्य दृष्टान्ततयोल्लेखः। तहण्डवानास्तीति । तथा च यथा प्रमेयदण्डवान्नास्तीत्यभावप्रतियोगितावच्छेदकत्वं दण्डमात्रस्यैव न तु प्रमेयत्वविशिष्टदण्डस्य, प्रमेयत्वस्योपलक्षणतयाऽभावप्रतियो. गितावच्छेदककोटौ तदानानियमात्, तथा तद्दण्डवान्नास्तीत्यभावप्रतियोगितावच्छेदकत्वं दण्डमात्रस्यैव, तत्त्वन्तु दण्डांश उपलक्षणमिति भावः । केवलस्य = तत्सामान्यमात्रवृत्तिधर्मातिरिक्तधर्मानवच्छिन्नस्य, तथात्वस्वीकारादिति। नच तहण्डी नास्तीत्यभावप्रतियोगितावच्छेदकताया दण्डमात्रनिष्ठत्वे हेतुमति दण्ड्यधिकरणे कथं तादृशाभावः सम्भवति, प्रतियोगितावच्छेदकीभूतदण्डावच्छिन्नाधिकरणताया दण्ड्यधिकरणे सत्त्वात्, प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतया सार्धमत्यन्ताभावस्य विरोधादिति वाच्यम् । अनायत्या तद्दण्ड्यभावस्य तत्त्वविशिष्टदण्डाव
दीपिका तत्वात् , प्रमेयनिष्ठनिरुक्तप्रतियोगितावच्छेदकताया साध्यतावच्छेदकतावच्छेदक जातित्वेतरप्रमेयत्वावच्छिन्नतया तादृशप्रमेयवदभावस्य लक्षणाघटकत्वेनाव्याप्त्यसम्भवात् , अत एव तद्वयक्तिमान्नास्तीत्याद्यभावमादाय दण्डिमान् दण्डिसंयोगादित्यत्रापि नाव्याप्तिः, तद्व्यक्तिनिष्ठप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकतावच्छेदकदण्ड. त्वेतर-तव्यक्तित्वावच्छिन्नतया तादृशतव्यक्तिमदभावस्य लक्षणाघटकत्वादिति ध्येयम् ।