Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
विवृति-दीपिकालङ्कृता ।
विवृतिः
१8
न च तथापि द्रव्यत्व-घटत्वादिजातीनां साध्यतावच्छेदकीभूतानां सामानासम्बन्धेन समवेतत्वाप्रसिद्ध्या तासामपि न तथाविधाभावप्रतियो.. गितावच्छेदकत्वमिति कुतोऽव्याप्तिरिति वाच्यम् । समवायेन द्रव्यादेरभावस्य त्वधिकरणे घटे सत्त्वेन द्रव्यत्वादिजातीनां हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वान पायात् ।
न च साध्यतावच्छेदकीभूतायाः पाकजस्पर्शत्वजातेर्निरुक्तसम्बन्धेन पटसमवेलत्ववैशिष्ट्या प्रसिध्या तस्या अपि तादृशाभावप्रतियोगितानवच्छेदकत्वेन कुतोऽव्याप्तिरिति वाच्यम् । अवयविनि घटे पाकजस्पर्शानभ्युपगमेन तादृशघटत्वसमानाधिकरणपाकजस्पर्शाभावप्रतियोगितावच्छेदकतायाः पाकजस्पर्शत्वे सच्वात् । वस्तुतस्तादृशाभावप्रतियोगितावच्छेदकस्पर्शत्वाभिन्नपाकजस्पर्शत्वस्य तथाविधाभावप्रतियोगितावच्छेदकत्वानपायात् ।
ननु प्रथमोपस्थितमहानसीयवह्निवृत्तित्त्वविशिष्टजातिमान्नास्तीत्यभावमादायापि जातिमत्त्वान् घटत्वादित्यत्राव्याप्तिसम्भवे पटसमवेतत्वविशिष्टजात्यवच्छिन्नाभावानुधावनमनुचितमिति चेदत्र केचित्-घटत्वस्य जातित्वे प्रमाणाभावेन पार्थिवघटत्वस्यैव 'हेतुत्वविवक्षयाऽव्याप्तेरभिधानाद् गन्धत्वरूपसाध्यतावच्छेदकजातेस्तादृशवह्निवृत्ति
त्वाप्रसिद्धया तस्यास्तादृशाभावप्रतियोगितानवच्छेदकत्वेनाव्याप्त्यनवकाशापत्तेरतः
दीपिका
त्वविशिष्टजातिमद्वद्दिनिष्ठसाध्यतायां जातित्वरूपकिञ्चिद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्वेन तादृशवद्द्वित्वस्य तादृशसाध्यतावच्छेदकपदेन धर्तुमशक्यत्वात्, विशिष्ट - साध्यतावच्छेदकस्थलीयलक्षणे तु निरुक्तनिवेशो न कर्त्तव्य इत्यतः पर्वतीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निमान् तद्धूमादित्यादौ तादृशसाध्यत्वाप्रसिद्धावपि नाव्याप्तिरिति विभावनीयम् ।
वस्तुतस्तु – 'साध्यतावच्छेदक- तदितरोभयानवच्छिन्न प्रतियोगिता' - साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्व - साध्यतावच्छेदकता विशिष्टान्यावच्छेदकतानिरूपितत्वोभयाभाववत्प्रतियोगिताया एव विवक्षितत्वान्न काप्यनुपपत्तिः, वैशिष्टयञ्च-स्व. सामानाधिकरण्य, स्वावच्छेदकसम्बन्धावच्छिन्नत्व. स्वम्राजात्यैतत्रितयसम्बन्धेन, साजात्यञ्च – किञ्चिदवच्छिन्नत्व-निरवच्छिन्नत्वान्यतररूपेण, एवञ्च पर्वतादिवृत्तित्ववि - शिष्टजातिमद्वन्त्यभावप्रतियोगितायां साध्यतावच्छेदकवद्द्वित्वनिष्ठावच्छेदकता निरूपितस्वस्य तादृशावच्छेदकता विशिष्टान्यजातिनिष्ठावच्छेदकतानिरूपितत्वस्य च द्वयोः सत्वा• -नोक्ताभावमादायाव्याप्तिः ।
पदेन

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 286