Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 16
________________ विवृति-दीपिकालङ्कृता। जागदीशी प्रकारतावच्छेदकस्य वा तदितरपदेन विवक्षितत्वात् । साध्यतावच्छेदकभिन्नो यः साध्यनिष्ठो धर्मस्तदनवच्छेद्या तु प्रतियोगिता न विवृतिः कस्थले साध्यतावच्छेदकतदितरोभयधर्मानवच्छिन्नप्रतियोगितापदेन विवक्षणीयतया प्रमेयवत्त्वान् धूमादित्यत्र घटाभावीयघटनिष्टप्रतियोगितायां साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नप्रमेयनिष्टावच्छेदकत्वानिरूपितप्रकारतावच्छेदकघटत्वनिष्ठावच्छेदकतानिरूपितत्वस्य सत्त्वेऽपि, प्रमेयत्वावच्छिन्नप्रमेयरूपसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वाभावाद्धटाभावस्यैव लक्षणघटकत्वसम्भवात्, घटत्वनिष्टावच्छेदकताया निरवच्छिन्नत्वात् । नचैवं वह्निमान्धूमादित्यत्र वह्नित्वत्वेन वह्नित्वस्याभानात्साध्यतावच्छेदकतावच्छेदकाप्रसिध्याऽव्याप्तिरिति वाच्यम् । यत्र साध्यतावच्छेदकतावच्छे. करूपेण साध्यतावच्छेदकस्य भानं तत्रैवास्य निवेशस्यादरणीयत्वात् , लक्ष्यभेदेन लक्षणस्य भिन्नत्वात् । नच धूमत्ववत्त्वान्वरित्यत्र धूमत्त्ववानास्तीत्यभावीयधूमनिटप्रतियोगितायां धूमत्वरूपसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वस्य, धूमवानितिज्ञानीयधूमनिष्ठप्रकारतावच्छेदकस्य धूमत्वस्यापि धूमत्वत्वेन धूमत्वानवच्छिन्नप्रकारतावच्छेदकतया निरुक्तपारिभाषिकसाध्यतावच्छेदकेतरत्त्वेन तनिष्ठावच्छेदकतानिरूपितत्वस्य च; द्वयोः सत्त्वेन, धूमत्ववदभावस्य लक्षणाघटकतया घटाद्यभावमादायातिव्याप्तिरिति वाच्यम् । किञ्चिदवच्छिन्नावच्छेदकताकप्रकारतावच्छेदकस्य निरुक्त. क्रमेण साध्यतावच्छेदकेतरपदेन विवक्षितत्त्वात् , धूमवानितिज्ञानीयधूमनिष्ठप्रकारतायाः किञ्चिदवच्छिन्नावच्छेदकताकत्वाभावात् , धूमत्वनिष्ठावच्छेदकताया निरवच्छिनत्वात् , धूमत्वस्य पारिभाषिकसाध्यतावच्छेदकेतरपदेन धर्तमशक्यत्त्वात् । ___ महानसीयवयभावमादायाव्याप्तिं प्रकारान्तरेण वारयतां मतन्दूषयितुमुपन्य. स्यति-साध्यतावच्छेदकभिन्नो य इति । साध्यनिष्ठः = साध्यनिरूपितवृत्तितावान्, तदनवच्छेद्या = तदनवच्छिन्ना, प्रतियोगिता = हेतुसमानाधिकरणप्रतियो. गिव्यधिकरणाभावीयप्रतियोगिता, तदनवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरितिपर्यवसितोऽर्थः। तथाच महानसीयवह्वयभावीयमहानसीयवहिनिष्टप्रतियोगिताया वह्नित्वरूपसाध्यतावच्छेदकभिन्नवह्निवृत्ति-महानसीयत्वरूप-धर्मावच्छिन्नतया वह्विमान्धूमादित्यत्र न महानसीयवह्वयभावो लक्षणघटकः, अपि तु तादृशमहानसीयत्वाद्यनवच्छिन्नघटादिनिष्ठप्रतियोगिताको घटाद्यभाव एव लक्षणघटक इति तत्प्रतियोगितानवच्छेकत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्त्वान्न महानसीयवह्वयभावमादाय तनाव्याप्तिरिति भावः।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 286