Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 14
________________ विवृति-दीपिकालकता। जागदीशी प्रमेयवत्त्वान् धूमादित्यादावव्याप्तिः, साध्यतावच्छेदकेतरस्याप्रसिद्धेरिति वाच्यम्; तदितरपदेन तद्विषयित्वाव्यापकविषयिताकस्य विवक्षितत्वात्, येन रूपेण साध्यतावच्छेदकत्वं तेन रूपेण तदनवच्छिन्न विवृतिः वह्वयादेः संयोगेन सत्त्वात्सद्धतुतया तत्र साध्यतावच्छेदकेतराप्रसिद्धिनिबन्धनाऽव्यातिरित्यर्थः। साध्यतावच्छेदकेतरत्वस्य साध्यतावच्छेदकभिन्नत्वार्थकत्व एव प्रमेयवतः साध्यत्त्वे प्रमेयभिन्नत्त्वाप्रसिध्याऽव्याप्तिः सम्भवति, नान्यथेत्याशयेन समाधत्तेतदितरपदेनेति । तद्विषयित्वाव्यापकविषयिताकस्यति । साध्यतावच्छेदकविषयित्वाव्यापकीभूता या विषयिता तन्निरूपकस्य धर्मस्येत्यर्थः। तदितरपदेन= साध्यतावच्छेदकेतरपदेन, तथाच प्रमेयवत्त्वान्धूमादित्यत्र साध्यतावच्छेदकीभूतप्रमेय-विषयितायाः सर्वत्र घटपटादिज्ञाने वर्तमानतया तत्र च यथायथ घटत्वपटत्वादिविषयिताया असत्त्वात् प्रमेयविषयित्वाव्यापकत्वस्य घटत्वादिविषयितायामक्षतत्त्वाद्धटत्वादेरेव निरुक्तपारिभाषिकसाध्यतावच्छेदकेतरत्वेन धर्तुं शक्यतया नाऽप्रसिद्धिनिबन्धनाऽव्याप्तिरिति भावः । अव्यापकत्वस्य व्यापकताघटिततया निरुक्तकल्पस्य गुरुत्त्वाल्लाघवात्कल्पान्तरमाह-येनरूपेणेति । यद्पावच्छिन्ना साध्यतावच्छेदकता तद्रूपावच्छिन्नेन साध्यतावच्छेदकेनानवच्छिन्ना या प्रकारता तदवच्छेदकत्वं साध्यतावच्छेदकेतरत्वं, साध्यतावच्छेदकतावच्छेदकधर्मावच्छिन्ना या साध्यतावच्छेदकनिष्ठावच्छेदकता तदनिरूपिता या प्रकारता तदवच्छेदकधर्मस्यैव साध्यतावच्छेदकेतरपदेन विवक्षितत्वमिति तु फलितार्थः । प्रमेयवत्त्वान्धूमादित्यत्र साध्यतावच्छेदकतावच्छेदकं प्रमेयत्वं तदवच्छिन्ना या प्रमेयरूपसाध्यतावच्छेदकनिष्ठाऽवच्छेदकता तदनिरूपिता या घटवानित्यादिज्ञानीया घटादिनिष्ठा प्रकारता तदवच्छेदकघटत्वादेरेव पारिभाषिकप्रमेयेतरत्वसम्भवान्न साध्यतावच्छेदकेतराप्रसिध्याऽव्याप्तिः। घटवानितिज्ञानीयघटनिष्ठप्रकारताया घटत्वरूपप्रमेयनिष्ठावच्छेदकतानिरूपितत्वेऽपि प्रमेयत्वावच्छिन्नप्रमेयनि दीपिका एवं हेतुसमानाधिकरणप्रतियोगिव्यधिकरणाभावभिन्नाभावीयसाध्यतावच्छेदक सम्बन्धावच्छिन्नप्रतियोगित्वाश्रयसाध्यसामानाधिकरण्यं व्याप्तिरित्यादिपूर्वपक्षोऽपि सुधीभिर्विभावनीयः। .. येन रूपेणेति । ननु साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नावच्छेदकत्वानिरूपितप्रकारताश्रयस्यैव पारिभाषिकमाध्यतावच्छेदकेतरत्वमुच्यता, किं तादृशप्रकार

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 286