Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त - लक्षण - जागदीशी ।
विवृतिः
ठावच्छेदकत्वानिरूपितत्त्वात्, घटत्वनिष्ठप्रकारतावच्छेदकताया निरवच्छिन्नत्वेन प्रमेयत्वरूपसाध्यतावच्छेदकतावच्छेदकान वच्छिन्नत्त्वात् । यद्यपि घटत्वपटत्वादेः सर्वस्यैवा प्रमेयस्य साध्यतावच्छेदकस्य धूमादिमन्निष्ठघटाद्यभावप्रतियोगितावच्छेदकत्वं, तथापि वह्नित्वरूपप्रमेये घटत्वपटत्वादिरूपप्रतियोगितावच्छेदक भिन्नत्वस्य सत्त्वात्प्रमेवान्धूमादित्यत्र लक्षणसमन्वयः सम्भवत्येव । नचैवं निरुक्तक्रमेण घटत्वादेः पारिभाषिकसाध्यतावच्छेदकेतरतया, प्रमेयमात्रस्य साध्यतावच्छेदकत्वेन साध्यतावच्छेदकस्वरूपतया च साध्यतावच्छेदक- तदितरोभयपदेन घटत्व- पटत्वादेः सर्वस्यैव. धर्त्तुं शक्यतत्वात्तादृशोभयानवच्छिन्नप्रतियोगिताका भावाप्रसिध्याऽव्याप्तितादवस्थ्यमिति वाच्यम् साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नावच्छेदकता निरूपितत्त्व, साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नावच्छेदकत्वानिरूपितप्रकारतावच्छेदकधर्मनि
9
ष्ठावच्छेदकतानिरूपितत्वैतदुभयाभाववत्प्रतियोगिताया एव विशिष्टसाध्यतावच्छेद
दीपिका
तावच्छेदकत्वपर्यन्तानुसरणेन, नच वह्नित्त्ववत्त्वान् द्रव्यत्वादित्यत्र वह्निरित्याकारकज्ञानीयवत्वनिष्ठप्रकारताया वह्नित्वत्वेन वह्निश्वानवच्छिन्नतया तादृशप्रकारताश्रयस्य वह्निस्वस्य साध्यतावच्छेदकेतरत्वात्साध्यतावच्छेदकस्वरूपत्वाच्च वह्नित्ववान्नास्तीत्यभावस्य तादृशोभयावच्छिन्न प्रतियोगिताकतया लक्षणाघटकत्वादतिव्याप्तिरिति वाच्यम्, भवन्मतेऽपि तादृशातिव्याप्तिवारणाय साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नावच्छेदकत्वानिरूपितप्रकारतायां किञ्चिदवच्छिन्नावच्छेदकताकत्वस्यावश्यं निवेशनीयतया मन्मतेऽपि तथा निवेशेनैव सामन्जस्यात् इति चेन्न तादृशप्रकारतायां किञ्चिदवच्छिन्नाच्छेदकताकत्व निवेशादेव प्रकारतावच्छेदकस्य ताथ्पर्येणानुसरणसम्भवात् तदनिवेशोतेः शशविषाणायमानत्वादिति ध्येयम् ।
9
नच जातिमत्त्वान्भावत्वादित्यत्रातिव्याप्तिः, साध्याभावस्य जातिमदभावस्यजातित्वेन जात्यनवच्छिन्नघटवानितिज्ञानीय प्रकारतावच्छेदकं यद्वत्वं, साध्यतावच्छेदकजातिमत्त्वं तदुभयावच्छिन्न प्रतियोगिताकतया लक्षणाघटकत्वात्तादृशेोभयानवच्छिन्नप्रतियोगिताकतत्तद्यक्तित्वावच्छिन्नाभावीय प्रतियोगितानवच्छेदक - त्वस्य साध्यतावच्छेदके सत्त्वादिति वाच्यम्, तादृशप्रकारतावच्छेदकताया हेत्वधिकरणवृत्तितावच्छेदकसाध्यतावच्छेदकावृत्तित्वेन विवक्षणीयत्वात् घटत्वादिनिष्ठतादृश प्रकारतावच्छेदकत्वानां हेत्वधिकरणवृत्तितावच्छेदकसाध्यतावच्छेदक वृत्तित्वेन त्वादेः साध्यतावच्छेदकेतरपदेन धर्तुमशक्यत्वात्, तत्तद्व्यक्तित्व निष्ठावच्छेदकतायास्तथात्वेपि तादृशावच्छेदकताश्रयतद्व्यक्तित्व-जातिमश्वोभयानवच्छिन्न प्रतियोगिताका जातिमदभावस्य प्रतियोगितावच्छेदकतायाः साध्यतावच्छेद के सत्त्वादिति वदन्ति ।
यच्च'
घट.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 286