________________
विवृति-दीपिकालङ्कृता।
जागदीशी प्रकारतावच्छेदकस्य वा तदितरपदेन विवक्षितत्वात् । साध्यतावच्छेदकभिन्नो यः साध्यनिष्ठो धर्मस्तदनवच्छेद्या तु प्रतियोगिता न
विवृतिः कस्थले साध्यतावच्छेदकतदितरोभयधर्मानवच्छिन्नप्रतियोगितापदेन विवक्षणीयतया प्रमेयवत्त्वान् धूमादित्यत्र घटाभावीयघटनिष्टप्रतियोगितायां साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नप्रमेयनिष्टावच्छेदकत्वानिरूपितप्रकारतावच्छेदकघटत्वनिष्ठावच्छेदकतानिरूपितत्वस्य सत्त्वेऽपि, प्रमेयत्वावच्छिन्नप्रमेयरूपसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वाभावाद्धटाभावस्यैव लक्षणघटकत्वसम्भवात्, घटत्वनिष्टावच्छेदकताया निरवच्छिन्नत्वात् । नचैवं वह्निमान्धूमादित्यत्र वह्नित्वत्वेन वह्नित्वस्याभानात्साध्यतावच्छेदकतावच्छेदकाप्रसिध्याऽव्याप्तिरिति वाच्यम् । यत्र साध्यतावच्छेदकतावच्छे. करूपेण साध्यतावच्छेदकस्य भानं तत्रैवास्य निवेशस्यादरणीयत्वात् , लक्ष्यभेदेन लक्षणस्य भिन्नत्वात् । नच धूमत्ववत्त्वान्वरित्यत्र धूमत्त्ववानास्तीत्यभावीयधूमनिटप्रतियोगितायां धूमत्वरूपसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वस्य, धूमवानितिज्ञानीयधूमनिष्ठप्रकारतावच्छेदकस्य धूमत्वस्यापि धूमत्वत्वेन धूमत्वानवच्छिन्नप्रकारतावच्छेदकतया निरुक्तपारिभाषिकसाध्यतावच्छेदकेतरत्त्वेन तनिष्ठावच्छेदकतानिरूपितत्वस्य च; द्वयोः सत्त्वेन, धूमत्ववदभावस्य लक्षणाघटकतया घटाद्यभावमादायातिव्याप्तिरिति वाच्यम् । किञ्चिदवच्छिन्नावच्छेदकताकप्रकारतावच्छेदकस्य निरुक्त. क्रमेण साध्यतावच्छेदकेतरपदेन विवक्षितत्त्वात् , धूमवानितिज्ञानीयधूमनिष्ठप्रकारतायाः किञ्चिदवच्छिन्नावच्छेदकताकत्वाभावात् , धूमत्वनिष्ठावच्छेदकताया निरवच्छिनत्वात् , धूमत्वस्य पारिभाषिकसाध्यतावच्छेदकेतरपदेन धर्तमशक्यत्त्वात् । ___ महानसीयवयभावमादायाव्याप्तिं प्रकारान्तरेण वारयतां मतन्दूषयितुमुपन्य. स्यति-साध्यतावच्छेदकभिन्नो य इति । साध्यनिष्ठः = साध्यनिरूपितवृत्तितावान्, तदनवच्छेद्या = तदनवच्छिन्ना, प्रतियोगिता = हेतुसमानाधिकरणप्रतियो. गिव्यधिकरणाभावीयप्रतियोगिता, तदनवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरितिपर्यवसितोऽर्थः। तथाच महानसीयवह्वयभावीयमहानसीयवहिनिष्टप्रतियोगिताया वह्नित्वरूपसाध्यतावच्छेदकभिन्नवह्निवृत्ति-महानसीयत्वरूप-धर्मावच्छिन्नतया वह्विमान्धूमादित्यत्र न महानसीयवह्वयभावो लक्षणघटकः, अपि तु तादृशमहानसीयत्वाद्यनवच्छिन्नघटादिनिष्ठप्रतियोगिताको घटाद्यभाव एव लक्षणघटक इति तत्प्रतियोगितानवच्छेकत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्त्वान्न महानसीयवह्वयभावमादाय तनाव्याप्तिरिति भावः।