Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त लक्षण-जागदीशी।
जागदीशी नवच्छेदको यो धर्म इति । न च "पर्वते महानसीयो वह्निर्नास्ति" इत्यादिप्रतीतिसिद्धस्य हेतुमन्निष्ठाभावस्य प्रतियोगितावच्छेदकमेव वह्नित्वमित्यव्याप्तितादवस्थ्यम्, साध्यतावच्छेदक-तदितरोभयावच्छे
विवृतिः ारणासम्भवादाशङ्कते-नचेति। पर्वते = धूमाधिकरणे, प्रतीतिसिद्धस्य = प्रमात्मकप्रतीतिविषयस्य, एतेन तादृशाभावस्य पर्वते सर्ववादिसिद्धत्वं सूचितं, तथाच वह्विमान्धूमादित्यत्र हेत्वधिकरणे पर्वते वर्तमानस्य प्रतियोगिव्यधिकरणस्य महानसीयवह्वयभावस्य प्रतियोगितावच्छेदकं यद्वतित्त्वं तद्भिन्नत्वस्य साध्यतावच्छेदके वह्नित्त्वे विरहात्प्रतियोगितानवच्छेदकत्वानुसरणेऽपि भवत्येवाव्याप्तिरिति भावः।
न चोभयाभावमादायासम्भवसम्भवेऽव्याप्त्यभिधानमसङ्गतमिति वाच्यम् । साध्यतावच्छेदकातिरिक्तव्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्य तादृशप्रतियोगिताविशेषणत्वोपगमात् ।
केचित्तु यदभावप्रयुक्तोभयाभावस्तन्मात्रवृत्तिधर्मस्यैव प्रतियोगितावच्छेदकतया वह्निघटोमयाभावादिप्रतियोगितावच्छेदकत्वं घटत्वादेरेव नतु वह्नित्वादेरिति नासम्भव इत्याहुः।
तादवस्थ्यमिति ॥ यथा मूलोक्ततादृशाभावप्रतियोगितावच्छेदकावच्छिअभिन्नत्वस्य साध्यविशेषणत्वे वह्निमान्धूमादित्यत्र तत्तब्यक्त्यभावमादायाव्याप्तिः,
दीपिका तादृशसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकस्य हेतुसमानाधिकरणाभावस्याप्रसिध्याऽव्याप्त्यापत्तेः, एवञ्च तव्यक्तित्वनिष्ठाया हेतुमनिष्ठाभावप्रतियोगितावच्छे. दकतायाः समवायत्वगतैकत्वावृत्तित्वेऽपि वद्वित्वनिष्ठसाध्यतावच्छेदकताव्यापकत्व. विरहात् उभयाभावस्याक्षततया तादृशतद्व्यक्तित्वनिष्ठाबच्छेदकताकप्रतियोगिताका. भावस्य लक्षणघटकत्वसम्भवेन अव्याप्तिप्रसङ्गात् , तद्वारणाय प्रतियोगितानच्छेदकत्वानुसरणस्यावश्यकत्वादितिध्येयम् ।
अव्याप्तिरिति-ननु द्रव्यं पृथिवीत्वादित्यत्र द्रव्यत्वस्यैश्यात् तत्तव्यक्तित्वावच्छिन्नाभावस्य लक्षणाघटकत्वेऽपि द्रव्यत्वजलत्वोभयाभावं जलत्वविशिष्टद्रव्यत्वाभावं चादाय लक्षणसमन्वयासम्भवाइसम्भवसम्भवेऽव्याप्त्यभिधानमसङ्गतमितिचेन्न, साध्यतावच्छेदकातिरिक्तवैशिष्ट्य-व्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्य हेतुमनिष्ठाभावप्रतियोगितायां विशेषणत्वमित्यभिप्रेत्याव्याप्तेरभिहितत्वादिति ध्येयम् ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 286