Book Title: Siddhachakra Mandal Vidhan
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 142
________________ ---- मंडलविशान) = म्वाहा । ७२१ । ॐ ह्रीं सौरये नमः स्वाहा । ७२२। ॐ ह्रीं श्रीपतये नम. म्वाहा । ७२३ । ॐ ही पुरुपोत्तमाय नमः स्वाहा । ७२४ । ॐ ह्रीं वैकुंठाय नमः स्वाहा । ७२५। ॐ ह्री पुंडरीकाक्षाय नम स्वाहा - । ७२६ । ॐ ह्रीं हृषीकेर्शाय नम: स्वाहा । ७२७ । ॐ ह्रीं हरये नम: स्वाहा । ७२८ । ॐ ह्रीं स्वभुवे नमः स्वाहा । ७२९ । ॐ ह्रीं विश्वंभराय नमः स्वाहा । ७३० । ॐ ह्रीं असुरध्वसिने नमः स्वाहा ।७३१॥ ॐ ह्री माधवाय नमः स्वाहा । ७३२ । ॐ ही बलिबंधनाय नमः स्वाहा । ७३३ । ॐ हीं अबोतजाय नमः स्वाहा । ७३४ । ॐ ह्री मबुद्वेपिणे नमः स्वाहा । ७३५। ॐ ह्रीं केशवाय नम: स्वाहा । ७३६ । ॐ ह्रीं विटरश्रवसे नमः स्वाहा । ७३७ । ॐ ह्रीं श्रीवत्सलाछनाय नमः स्वाहा । ७३८ । ॐही श्रीमते नमः स्वाहा । ७३९ । ॐ ह्रीं अच्युताय नमः स्वाहा । ७४०। ॐ ह्रीं नरकातकाय नम: स्वाहा । ७४१। ॐ ह्रीं विस्वक्सेनाय नमः स्वाहा । ७४२। ॐ ह्रीं चक्रपाणये नम स्वाहा । ७५३ । ॐ ह्रीं IAS ८.hYS AN १-सूरस्य-सुभटस्य-क्षत्रियस्यापत्य सौरिः।२-विकुंठा-तीर्थकरमाता तस्याअपत्य,३-पुडरिकवत् अक्षिणी यस्य, पुडरीकः-प्रधानभूत अक्ष आत्मा यस्य । ५-जितेन्द्रियः। ४-अमुरोमोहस्त लमते, अमून्-प्राणान् रानिगृह्वाति असुरोयमस्तं बसते।६-यस्य मते जीवस्य बले:-कर्मणः बधन भवतीति प्रतिपादितम् । नलिन-बलवत्तरत्यत्रैलोक्यक्षोभकारिण तीर्थकरास्योचगोत्रकर्मणश्च बंधन यस्य, बलिर्नुपदेयकरस्तस्य बंधन-निधारण यस्यावसरे । ७अक्षज जानमधोमस्य । ८-प्रशस्ताकेशा यस्य केशाद्वोन्यतरस्यामिति व प्रत्ययः, के-परमब्रह्मणि इगते महामुनयस्तेषा यो बासो यत्र । ९-विटर इव शृवसी-कर्णी यस्य, विस्तरे-सफलश्रुतजाने अवसी यस्य । १०-विश्वक-ममंतात् सेनाद्वादशवियो गणो यस्य, विश्वममंतात् मा-लोकत्रयवर्णानी ल मीस्तस्या इनः । ११-चक्र-लक्षगविशेष उपलक्षणत्वाद्रवीन्द्रुकुलियादिनि लक्षणानि च पाणी यस्थ, चक्रराणि-चक्ररा राजानस्तेषामणि.सीमा, चक्रपान अणति-धर्मापदेश कगेनि। KAANE ----

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191