Book Title: Siddhachakra Mandal Vidhan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-सिद्ध
D
डल निशाना)
o
4
FEN
। ८७१। ॐ ही प्रकृतये नमः स्वाहा 1८७२। ॐ ही ख्यातये नमः स्वाहा ।८७३। ॐ हीं प्रारूढप्रकृतये नमः स्वाहा । ८७४ । ॐ ही प्रकृतिप्रियाय नमः स्वाहा । ८७५। ॐ ही प्रधानभोज्याय नम स्वाहा । ८७६ । ॐ हीं अप्रकृतये नमः स्वाहा । ८७७ । 3. ही विम्याय नमः स्वाहा । ८७८! ॐ हीं - विकृतये नम स्वाहा । ८७९ । ॐ हीं कृतिने नमः स्वाहा । ८८०। ॐ ही मीमासंकाय नम स्वाहा । ८८१ । ॐ ह्रीं अस्तसर्वज्ञाय नम: स्वाहा । ८८२ । ही श्रुतिपूनाय नमः स्वाहा । ८८३ | 30 हृीं सदोत्सवाय नम: स्वाहा । ८८४ । ॐ ह्रीं परोक्षजानवादिने नमः स्वाहा । ८८५। ॐ ही दृष्टंपावकार नमः स्वाहा । ८८६ | ॐ हीं सिकर्मकाय नमः स्वाहा । ८८७ | ॐ दी चा काय नम म्वाहा
१-प्रकृष्टा-त्रैलोकालोकहितकारिणी कृति. नीर्थप्रवर्तन यस्यगादि। -न्यान-प्रकृष्ट कथन-यथावत्त-चस्वरूपनिरूपण ख्याति , आविटलिंगमिद नाम । ३--आ-ममतात् मदा-भिभवन प्रसिदरा प्रकृति-तीय रुग्नामार्म यम्य । ४-प्रकृल्या-स्वभावेन प्रिय., प्रकृतीना-सर्वलोकाना प्रिय ,-निजगदादभ. । ५-प्र? घानमे सनितन भोज्यमास्या यस्य । ६-दुष्टाना त्रिषष्ठिप्रकृतीनाक्षयात् अयातिप्रहनीना न मत्वःसमर्थलात् सपा प्रभुलादा भगरानप्रकृति। ७-विशेषेण रम्यः । ८-विशिष्टा कृतियेत्य, विनष्टा कृति. कर्म यल्गेति या जमान्य इत्यर्थः । ९-समयपरसमयतत्वानि मीभासते इति मीमामा- (पद्व्याणि पंचास्तिकाया. ममतत्वानि नयादा इतित्वममयतत्वानि, नैयायिकमते प्रमाणप्रमेयादिपोडशतत्वानि-योगमते नत्वायर्यायसन्यनामानितत्वानि-काणादे-द्रव्यगुणादिषट् तत्वानि-मिनीये नोदनालक्षणो धर्मस्तत्व, सारख्ये प्रत्यादिपंचविंगनिनवानि-नास्तिके चत्वारि भतानि)।१०-संनते गा-सर्वगाः सर्वविद्वान्सः । अस्ता.-प्रत्युक्ताः सर्वशा:-मविद्रान्स:-कपिल कणनगदयो येन । ११-इन्द्रियाणा पर पगेन कालगान वदतीति । १२-इष्टाः-अभीष्टाः पावका:-पवित्रताकारका. गण वरादयो देवा यत्य, अथरा भगानेट. मन् पायक. । १३-सिद्ध-समातिं गतं कर्म-क्रिया-चारित्र यस्य । १४-नाम-मलापहर:-मर्यभव्य चितानद कारको या आक.केवलजान यस्य (अकनमाक. -यादिगणे गत्यर्थकादक् धातो.)।
/
पी
Sadri
-Ci

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191