Book Title: Siddhachakra Mandal Vidhan
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 151
________________ पपी १०५ पन.." १३७ ASTRA M । ८८८ 1ॐ हीं भौतिकज्ञानाय नम. स्वाहा । ८८९ । ॐ ही भूताभिव्यक्तचेतनाय नमः स्वाहा । ८९० । ॐ ही प्रत्यक्षकप्रमाणाय नम. स्वाहा ।८९१। ॐ ह्रीं अस्तपरलोकाय नमः स्वाहा ।८९२॥ ॐ ह्री गुरुश्रुतये नमः स्वाहा । ८९३ । ॐ ह्रीं पुरंदरविद्धकर्णाय नमः स्वाहा ।८९४। ॐ ह्रीं वेदान्तिने नम. स्वाहा ।८९५/ ॐ ही सविदद्वायने नम. स्वाहा ।८९६। ॐ ह्रीं शब्दावतिने नमः स्वाहा।८९७) ॐ ह्रीं स्फोर्टेवादिने नमः स्वाहा । ८९८ । ॐ हीं पाषंडनाय नमः स्वाहा । ८९९ । ॐ ह्रीं नयौघयुजे नमः स्वाहा । ९००। . ॐ ही अन्तकृते नमः स्वाहा । ९०१। ॐ ह्रीं पारकृते नमः स्वाहा । ९०२ । ॐ ह्रीं तीरप्राप्ताय नमः स्वाहा । ९०३ । ॐ ही पारेतमास्थिताय नमः स्वाहा । ९०४ । ॐ ह्रीं त्रिदंडिने नमः स्वाहा । ९०५। ॐ ह्रीं दडितारातये नमः स्वाहा । ९०६ । ॐ ह्रीं ज्ञानकर्मसमुच्चयिने नमः स्वाहा । ९०७ । ॐ ह्रीं संहृतध्वनये नमः स्वाहा । ९०८ । ॐ ह्रीं उत्सन्नयोगाय नमः स्वाहा । ९०९। ॐ ही सुप्तार्णवोपमाय नमः स्वाहा । ९१० । ॐ ह्रीं योगस्तेहापहाय नमः स्वाहा । ९११ । ॐ ह्रीं योगकिट्टिनिर्लेपनोद्यताय नमः स्वाहा । ९१२ । ॐ ही स्थितस्थूलवपुर्योगाय नमः स्वाहा । ९१३ । ॐ हीं गीर्मनोयोगकार्यकाय Swatantalai A N . . . ----- -- ------ . १-भौतिक समवसरणादिविभूतियुक्त जान यस्य । २-भूतेषु अभिव्यक्ता प्रकटीकृताचेतना येन । ३-सर्वमपि पुद्गलद्रव्य शब्द एवेति यो वदति । शक्तिरूपतयागब्दहेनुत्वात्तस्य । ४-स्फुटति-प्रकटीभवति केवलजान यस्मादिति शुद्धबुद्धकस्वभावतयात्मानमेव यो मोक्षहेतुतया वदति । ५-त्रीणि शल्याति ( योगत्रय वा) दण्डयति । ६-ज्ञानस्य यथाख्यातचारित्रस्य च समुच्चयो विद्यते यस्य । ७-सुप्तः-कल्लोलरहितः सचासौ अर्णवः-समुद्रस्तस्योपमा यस्य मनोवाक्कायव्यापाररहित्वात् । . . नरव ट

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191