Book Title: Siddhachakra Mandal Vidhan
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 155
________________ -- --wwere ভাল) মল . . . ॐ ही अनग्निहोत्रिो नमः स्वाहा । ९८७॥ ॐ ह्रीं परमनिःस्पृहाय नमः स्वाहा ।९८८ । ॐ हीं अत्यन्तनिईयाय नमः स्वाहा ।९८९ । ॐ ह्रीं अशिष्याय नमः स्वाहा ९९० । ॐ ह्री प्रशासकाय नमः स्वाहा - । ९९१ । ॐ ह्रीं अदीक्ष्याय नमः स्वाहा । ९९२ । ॐ ही अदीक्षकाय नमः स्वाहा । ९९३ । ॐ ह्रीं । अदीक्षिताय नमः स्वाहा । ९०४ | ॐ ही अक्षमाय नमः स्वाहा । ९९५| ॐ ही अगम्याय नमः स्वाहा १९९६ । ॐ हीं अगमकाय नमः स्वाहा । ९९७ । ॐ ह्रीं अरम्याय नमः स्वाहा । ९९.८ । ॐ ह्रीं अरमकाय नमः स्वाहा । ९९९ । ॐ हीं ज्ञाननिर्भगय नमः स्वाहा । १०००। ॐ ह्रीं दर्शनविशुद्धाय नमः स्वाहा । १००१। ॐ ह्रीं आभीरणज्ञानोपयोगाय नमः स्वाहा । १००२। ॐ ह्रीं व्यावृत्तिरूपाय नमः स्वाहा । १००३ । ॐ ह्रीं साधुसमाधये नमः स्वाहा । १००४ । ॐ ही सन्मार्गप्रभावकाय नमः स्वाहा । १००५। ॐ ही उत्तमतमारूपाय नमः स्वाहा । १००६ । ॐ ही मार्दवाय नम: स्वाहा । १००७। ॐ ही आर्जवाय नमः स्वाहा । १००८ । ॐ ह्री शुचिस्वरूपाय नमः स्वाहा । १००९ । ॐ हीं सत्याय नमः स्वाहा । १०१० । ॐ ह्रीं संयमाय नम स्वाहा । १०११ । ॐ ही तपाय नमः स्वाहा । १०१२ । ॐ ह्रीं त्यागाय नमः स्वाहा । १०१३। ॐ ह्री आकिञ्चन्याय १-परमकारुणिकत्वाद्भागवतः कथ निर्दयत्वमितिचेत् परिहियते-अतिगतो-विनष्टोऽन्तो विनायो यस्येत्यत्यन्न:-निश्चिता दया (सगुणनिर्गुण प्राणिवर्गरक्षणलक्षणा करुणा) यस्येति निर्दय'-अत्यन्तइचासौ निर्दयश्चेत्य त्यन्तनिर्दयः । अथवा अति-अतिशयेन अन्ते-अन्तके यमे निर्दयः। यद्वा अतिशयेन अन्त विनाश प्राप्ता निर्दया यस्मात् । अथवा-अतिशयेन अन्ते मोक्षगमने निश्चिता दया यस्य । २-दर्शनविशुब्यादिसमन्तभद्रान्तानि पोडशनामानि पूजापाठे उपरिष्टात् संग्रहीतानि। M D //--... SATस्ल

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191