SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ -- --wwere ভাল) মল . . . ॐ ही अनग्निहोत्रिो नमः स्वाहा । ९८७॥ ॐ ह्रीं परमनिःस्पृहाय नमः स्वाहा ।९८८ । ॐ हीं अत्यन्तनिईयाय नमः स्वाहा ।९८९ । ॐ ह्रीं अशिष्याय नमः स्वाहा ९९० । ॐ ह्री प्रशासकाय नमः स्वाहा - । ९९१ । ॐ ह्रीं अदीक्ष्याय नमः स्वाहा । ९९२ । ॐ ही अदीक्षकाय नमः स्वाहा । ९९३ । ॐ ह्रीं । अदीक्षिताय नमः स्वाहा । ९०४ | ॐ ही अक्षमाय नमः स्वाहा । ९९५| ॐ ही अगम्याय नमः स्वाहा १९९६ । ॐ हीं अगमकाय नमः स्वाहा । ९९७ । ॐ ह्रीं अरम्याय नमः स्वाहा । ९९.८ । ॐ ह्रीं अरमकाय नमः स्वाहा । ९९९ । ॐ हीं ज्ञाननिर्भगय नमः स्वाहा । १०००। ॐ ह्रीं दर्शनविशुद्धाय नमः स्वाहा । १००१। ॐ ह्रीं आभीरणज्ञानोपयोगाय नमः स्वाहा । १००२। ॐ ह्रीं व्यावृत्तिरूपाय नमः स्वाहा । १००३ । ॐ ह्रीं साधुसमाधये नमः स्वाहा । १००४ । ॐ ही सन्मार्गप्रभावकाय नमः स्वाहा । १००५। ॐ ही उत्तमतमारूपाय नमः स्वाहा । १००६ । ॐ ही मार्दवाय नम: स्वाहा । १००७। ॐ ही आर्जवाय नमः स्वाहा । १००८ । ॐ ह्री शुचिस्वरूपाय नमः स्वाहा । १००९ । ॐ हीं सत्याय नमः स्वाहा । १०१० । ॐ ह्रीं संयमाय नम स्वाहा । १०११ । ॐ ही तपाय नमः स्वाहा । १०१२ । ॐ ह्रीं त्यागाय नमः स्वाहा । १०१३। ॐ ह्री आकिञ्चन्याय १-परमकारुणिकत्वाद्भागवतः कथ निर्दयत्वमितिचेत् परिहियते-अतिगतो-विनष्टोऽन्तो विनायो यस्येत्यत्यन्न:-निश्चिता दया (सगुणनिर्गुण प्राणिवर्गरक्षणलक्षणा करुणा) यस्येति निर्दय'-अत्यन्तइचासौ निर्दयश्चेत्य त्यन्तनिर्दयः । अथवा अति-अतिशयेन अन्ते-अन्तके यमे निर्दयः। यद्वा अतिशयेन अन्त विनाश प्राप्ता निर्दया यस्मात् । अथवा-अतिशयेन अन्ते मोक्षगमने निश्चिता दया यस्य । २-दर्शनविशुब्यादिसमन्तभद्रान्तानि पोडशनामानि पूजापाठे उपरिष्टात् संग्रहीतानि। M D //--... SATस्ल
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy