Book Title: Siddhachakra Mandal Vidhan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-
- ( हिन्दु मान ही गाडला सिमाना -
नमः स्वाहा । ०६५। ॐ ह्री सिद्धपुरीपाथाय नमः स्वाहा । ९६६ । ॐ ह्री सिद्धगणातिथये नमः स्वाहा । ९६७ । ॐ ही सिद्धसंगोन्मुखाय नमः स्वाहा । ९६८। ॐ ह्रीं सिद्धालिंग्याय नमः स्वाहा ।९६९ । ॐ ही सिद्धोपगृहकाय नमः स्वाहा । ९७० । ॐ ह्री पुष्टाय नमः स्वाहा । ९७१ । ॐ ह्री अष्टादशसहस्रालाइवाय नमः स्वाहा । ९७२ । ॐ ह्रीं पुण्यसंबलाय नमः स्वाहा । ९७३। ॐ ह्रीं व्रतानयुग्याय नमः स्वाहा । ९७४ । ॐ ह्रीं परमशुललेश्याय नमः स्वाहा । ९७५/ॐ ह्रीं अपारकृते नम. स्वाहा । ९७६ । ॐ ह्रीं क्षेपिष्ठाय नम. स्वाहा । ९७७ । ॐ ह्रीं अन्त्यक्षणसखाय नमः स्वाहा । ९७८ । ॐ ह्रीं पंचलबक्षरस्थितये नमः स्वाहा । ९७९ । ॐ ह्रीं द्विसप्ततिप्रकृत्यासिने नमः म्वाहा । ९८० । ॐ ह्रीं त्रयोदशकलिप्रणुते नमः स्वाहा । ९८१ । ॐ ही अवेदाय नमः स्वाहा । ९८२ । ॐ ह्रीं अयाजकाय नमः स्वाहा । ९८३ । ॐ ह्रीं अयाय नमः स्वाहा १९८४ । ॐ हीं अयाज्याय नमः स्वाहा । ९८५। ॐ ही अनग्निपरिग्रहाय नम. स्वाहा ।९८६ ।
१-अनुवते-क्षणेन स्वामिनमभीष्टस्थान नयन्तीति अन्याः अष्टादशसहनशीलान्येव अश्ता यस्य । २-गुण्य सदयादि एव सवलप यदन यस्य । ३-वृत्तं चारित्रमग्र मुख्य युग्यं वाहन यस्य । ४-अपचरणमपचारो मारण यः कर्मशत्रूणा मारणाध्यानमत्रविषप्रयोगेण मारणमकरोत् । ५-अतिशयेन विप्रः-शीघ्रतर. क्षणमात्रेण त्रैलोक्य . शिवरगामित्वात् । ६-अन्त्यक्षण.--मसारत्यपश्चिमः ममयस्तस्य सखा-सहगामुकः अन्त्यक्षणः सखा-मित्र यस्य ।
-न याजक:-यो निजा पूजा न कारयति । ८-यष्टु अस्यो यज्यः न यज्यः अयज्य:-अलक्ष्यरूपत्वात्स्वामिनः । १-इज्यते इति याज्य. न याज्यः अयाज्यः । शक्याथे विना सामान्ये ध्यण् । हेतुस्तु अलध्यरूपत्वमेव । १०-कर्मसमिधा भस्मीनरणे न अग्ने परिग्रहो यस्य, अग्निदच परिग्रहइच (स्त्रीच) इति अग्निपरिग्रहीन अग्नि परिग्रहौ यस्य । अन्यपीगामने भार्गयाइन परिग्रहो भवति । भगवानुन तथा केवल व्यानामिनिर्दग्धकर्मेन्धनत्वात्तस्य ।
E
Rayer

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191