Book Title: Siddhachakra Mandal Vidhan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
(मिर श
हीअडल विमान) -
स्वाहा । ८४४। ॐ ह्रीं सत्कार्यबादसात् नमः स्वाहा । ८४५ । ॐ ही त्रिप्रमाणाय नमः स्वाहा । ८४६ । ॐ ही अध्यक्षप्रमाणाय नमः स्वाहा । ८४७ । ॐ ही स्याहाहंकारिकाक्षदिशै नमः स्वाहा । ८४८। ॐ ह्रीं क्षेत्रज्ञाय नमः स्वाहा । ८४९ । ॐ ह्रीं आत्मने नमः स्वाहा । ८५० । ॐ ही पुरुपाय नमः स्वाहा । ८५१ । ॐ ही न य नमः स्वाहा । ८५२ । ॐ ही "ने नमः स्वाहा । ८५३ ॐ ह्रीं चेतनाय नमः स्वाहा । ८५४ । ॐ ही पुसे नमः स्वाहा । ८५५ । ॐ ह्री अकरें नमः स्वाहा । ८५६ । ॐ ह्री निर्गुणाय नमः स्वाहा । ८५७ । ही अमूर्ताय नम: स्वाहा । ८५८ । ॐ हीं भोके नम. स्वाहा । ८५९ । ॐ ह्रीं सर्वगताय नम. स्वाहा । ८६०। ॐ ही अक्रियाय नमः स्वाहा । ८६१ । ॐ ह्री द्रष्ट्रे नमः स्वाहा । ८६२ । ॐ ह्री तटस्थाय नमः स्वाहा । ८६३ । ॐ ह्रीं कूटस्थाय नमः स्वाहा । ८६४ । ॐ ह्री ज्ञात्रे नमः स्वाहा । ८६५। ॐ ह्रीं निवनाय नमः स्वाहा । ८६६ । ॐ ह्री अभवाय नमः स्वाहा । ८६७ | ॐ ह्री बहिर्विकाराय नमः स्वाहा । ८६८ । ॐ ह्रीं निर्मोक्षाय नमः स्वाहा । ८६९। ॐ ह्री प्रधानाय नमः स्वाहा । ८७०। ॐ ही बहुधानकाय नम. स्वाहा
RECHARCH
-सत् समीचीन कार्य-सवरादि लक्षण तस्य वादः शास्त्र यत्य । असत्कार्यवाद' सन् सत्कार्थवादोभवतीति सत्कार्यवादसात् भगवान् । सात् प्रत्ययान्तत्वेनाव्यपत्वम् । २-स्याद्वाहकारिकमक्षमात्मान य दिशति । (स्याच्छन्दपूर्वकमहमहमित्याकारणान्तर्मुखजानेन वेद्य अक्ष या दिशति । ) ३-पुरुणि-महति-इन्द्रादिपूजिते पदे शेते । ४-नृणातिनयकरोति, न राति-न किमपि गृह्णाति प्रतिहार्येष्वपि निरतत्वात् , न रा-रमणीया यस्येतिवा। ५-नयति-समर्थतया भव्य जीव मोक्षमिति ना।६-निश्चितोमोक्षोयस्य-स्तद्भव एव मोक्ष्यमाणः । ७-बहु-प्रचुरनिर्जरोपलक्षित धानक शुक्लध्यानम् तद्योगात् भगवानपि तथोच्यते, बहुधा-बहुप्रकारा आनकाः पटहा यत्र समवसरणे, तद्योगाद्भगवानपि तथा, इत्यादि ।
S

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191