Book Title: Siddhachakra Mandal Vidhan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
= (शिलु आकृत
ही
दुल हो
स्वाहा । ८३१ । ॐ ही पोडशार्थवादिने नमः स्वाहा । ८३२ । ॐ ह्रीं पंचार्थवर्णकाय नमः स्वाहा । ८३३ । ॐ ह्रीं ज्ञानान्तराध्यक्षबोधाय नमः स्वाहा ।८३४॥ ॐ ह्री समवायवशार्थभिदे नमः स्वाहा ।८३५। ॐ ही भुक्तैकसाव्यकर्मान्ताय नमः स्वाहा । ८३६ । ॐ ह्री निर्विशेगुणामृताय नमः स्वाहा । ८३७ । ॐ ह्री साख्याये नमः स्वाहा । ८३८ । ॐ ह्रीं समीक्ष्याय नम. म्वाहा । ८३९ । ॐ ह्री कपिलाय नमः स्वाहा । ८४० । ॐ ही पंचविंशतितत्वविवे नमः स्वाहा । ८४१ । ॐ ह्रीं व्यक्ताव्यक्तज्ञविज्ञानिते नमः स्वाहा । ८४२ । ॐ ह्री ज्ञानचैतन्यभेददृशे नमः स्वाहा । ८४३ । ॐ ह्री अस्वसविदितज्ञानवादिने नमः
TREE
E
--
१-दर्शनविशुद्धयादीन् शोडपार्थान् यो वदति । २-कुदादिकः शुभ्रः नीलमण्यादिः कृष्ण' बन्धूकपुष्यादी रक्तः प्रियंगुपरिणतादिनीलः सतप्तकनकच पचमोऽर्य इति पंचायः समानो वाँ यस्य, पचानामर्थानामस्तिकायाना वर्णक' प्रतिपादकः, पचाना नैयायिकादिमिथ्यादर्शनानामपिवर्णक. । ३-भुक्तन-अनुभवनेन एकेन-अद्वितीयेन साव्यः कर्मणामन्तः स्वभावो यस्य । यद्दा अनादी ससारे कर्मफलं मुजानो जीव. कदाचित्सामग्रीविशेष प्राग्य कर्मणामन्त करोतीति मत यस्य । ४-तीर्थकराणामन्येपाचकेवलिना निर्विशेषा गुणाएव अमृतं यस्य जरामरणादि निवारकत्वात् । ५-सख्यायानियुक्त' सारख्यः " स साख्यो यः प्रसंख्यावान् " इति निक्तिः सख्याते प्रथमोमध्यमोऽन्त्यो भगवानेव । ६-सम्यक्-ईक्षितु योग्यः, समिनामीथ्य इति वा । ७-कपिरिव कपि:-मनोमर्कटस्तलाति-कपायपुगच्छन्त निश्चलीकरोति यः, क-परमंब्रहास्वरूपमपिलाति गृह्णाति इति वा अपेरलोप: ८-अहिसादिमहानतेपुप्रत्येकस्यपचरइति मिलितः पंचविशतिभावना', त्रयोदशक्रिया (पडावश्यकानि पंच नमस्कारा निसही असहीचेति ) द्वादश तपासि इतिवा, तासा पचविंशतिक्रियाणा वा य. तत्व वेति । ९-व्यक्ता. ससारिणः अव्यक्ताः केवलजानगम्याः जा जीवातेपा विशिष्ट जान यस्य । १०-चेतना त्रिविवा-जानकर्मकर्मफलभेदात्, तत्र जानस्य चैतन्यस्यच यः मेद पश्यति, उभयत्र सामान्य विशेषादिकृतं मेदं यः पश्यतीत्यादि वा। ११-न स्वो विदितो येन (निर्विकल्पसमाधिदशापन्नेनजानेन) एवंभूत जान यः बदति ।
.
....

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191