Book Title: Siddhachakra Mandal Vidhan
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 147
________________ (स्वद्ध माडल ETA:------ ॐ हीं मारजिते नमः स्वाहा । ८११ । ॐ हीं शास्त्रे नम. स्वाहा । ८१२ । ॐ ही क्षणिकैकसुलक्षणाय नम. स्वाहा ।८१३॥ ॐ ह्रीं बोधिसत्त्वाय नमः स्वाहा ।८१४। ॐ ह्रीं निर्विकल्पदर्शनाय नमः स्वाहा।८१५। ॐ ह्रीं अद्वैयवादिने नमः स्वाहा । ८१६ । ॐ ह्रीं महाकृपालवे नमः स्वाहा । ८१७ । ॐ ह्रीं नैराम्यवादिने नमः स्वाहा । ८१८ । ॐ ह्रीं संतानशासकाय नमः स्वाहा । ८१९ । ॐ ह्रीं सामन्यलक्षणचणाय नमः स्वाहा । ८२० । ॐ ही पंचस्कन्धमयात्मदृशे नमः स्वाहा । ८२१ । ॐ ही भूतार्थभावनासिद्धाय नमः स्वाहा । ८२२ । ॐ ह्रीं चतुर्भूमिकशासनाय नमः स्वाहा । ८२३ | ॐ ही चतुरार्य सत्यवक्त्रे नमः स्वाहा । ८२४ । ॐ ह्रीं निराश्रयचिते नमः स्वाहा । ८२५। ॐ ही अन्ययाय नमः स्वाहा । ८२६ । ॐ ह्रीं योर्गाय नमः स्वाहा । ८२७।ॐ ह्री वैशेपिकाय नमः स्वाहा । ८२८1ॐ ह्रीं तुच्छाभावभिदे नमः स्वाहा । ८२९ । ॐ ही पट्पदार्थदृशे नमः स्वाहा । ८३० । ॐ ह्रीं नैयायिकाय नमः IMA .ANIKPIR । MARA १-सर्वे पदार्था एकस्मिन् क्षणे उत्पादव्ययधौवालक्षणेनयुक्ताः क्षणिकाच इति मतं यस्य, क्षणिक एकमद्वितीय शोभन लक्षणं यस्येतिवा २-निर्विकल्प दर्शनं यस्य, निर्विकल्पानि दर्शनानि-अपरमतानि यस्य । ३-मोक्षप्राप्तये रागद्वेषयोर्द्वयन वदति, "बद्यमोक्षावितिद्वेषौ कर्मात्मानौ शुभाशुभौ, इति द्वैताश्रिताबुद्धिरसिद्धिरभिधीयते" । ४-नीरस्य-जलस्य भावो नैर-तत्र उपलक्षणात्स्थावरेषु शक्तिरूपतया केवल ज्ञानादिलक्षण आत्मास्ति-इति बदतीति । ५-अनादि सतानवान् जीव इति शास्ति । ६-निश्चयनयेन सामान्यलक्षणेचण:-विचक्षणः । ७-अनु-पृष्ठतोलग्न. अयः पुण्य यस्य । ८-व्यानयोगात् मनोवाकाययोगाद्वा योगः, याः सूर्यचन्द्रादयः उ:-शकर एते य गच्छन्तिइतिवा । ९-विशेपेण-केवलज्ञानेन (ऐन्द्रियज्ञानस्यसामान्यात्मकत्वात् ) ससृष्टो भगवान् वैशेपिकः। १०-न्याये-स्याद्वादे नियुक्तः।

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191