Book Title: Siddhachakra Mandal Vidhan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-सिद्ध अक
मंडल विधान) -
TRURA
गावस्या
JAN
ॐ ही नयोतुंगाय नमः स्वाहा । ६९४ । ॐ ह्रीं निःकलंकाय नमः स्वाहा । ६०५। ॐ ह्रीं अकलाबराय नमः स्वाहा । ६९६ । ॐ ह्रीं सर्वक्लेशापहाय नमः स्वाहा । ६९७ । ॐ ह्रीं अक्षय्याय नमः स्वाहाः । ६९८ । ॐ ह्रीं क्षान्ताय नमः स्वाहा । ७९९ । ॐ ह्रीं श्रीवृक्षलक्षणाय नमः स्वाहा । ७००।
ॐ ह्रीं ब्रह्मणे नमः स्वाहा । ७०१ । ॐ ह्रीं चतुर्मुखाय नमः स्वाहा । ७०२। ॐ ह्री धात्रे नमः स्वाहा । ७०३ । ॐ ह्रीं विधात्रे नम स्वाहा । ७०४ । ॐ ह्रीं कमलासनाय नमः स्वाहा । ७०५ ॐ ही अब्ज वे नमः स्वाहा । ७०६ । ॐ ह्रीं आत्मभुवे नमः स्वाहा । ७०७ । ॐ ह्रीं स्रष्ट्रे नम. स्वाहा । ७०८ । ॐ ह्रीं सुरज्येष्ठाय नमः स्वाहा । ७०९। ॐ ह्रीं प्रजापतये नमः स्वाहा । ७१० । ॐ ह्रीं हिरण्यागर्भाय नमः स्वाहा । ७११ । ॐ ह्रीं वेदज्ञाय नमः स्वाहा । ७१२। ॐ ह्रीं वेदागाय नमः स्वाहा । ७१३ । ॐ ह्रीं वेदपारगाय नमः स्वाहा । ७१४ । ॐ हीं अजाय नमः स्वाहा । ७१५ । ॐ ह्रीं मनवे नमः स्वाहा । ७१६ । ॐ ह्रीं शतानन्दाय नमः स्वाहा । ७१७॥ॐ ह्रीं हंसयौनाय नमः स्वाहा । ७१८। ॐ ह्रीं त्रयीमयाय नमः स्वाहा । ७१९ । ॐ ह्रीं विष्णवे नमः स्वाहा । ७२० । ॐ ही त्रिविक्रमाय नमः
१-न कला धारयति-केनापि य कलयितु न शक्यः। अक-दुःख लाति-ददाति अकल:-ससार त न परति अकल:-ससारो-अधरो नीचो यस्य, न कल-शरीरम् आ समतात् धरति, न कला-चन्द्रकला शिरसि धरति । २-अब्जै:कमलैरुपलक्षिता भू-जन्म भूमिर्यस्य, मातुरुदरे योनिमायस्पृष्ट्वा अष्टदलकमलकर्णिकाया नवमासान् स्थित्वा वृद्धिंगत इति अब्जभू , अब्जस्य,-चन्द्रस्य भूः-सेवास्थान, अब्जस्य-धन्वन्तरे भूः स्थानमायुर्वेदगुरुत्वात् । ३-इसे-परमात्मनि यान-गमन यस्य, हस:-श्रेष्ठैः सह यान-विहारो यस्य, इस:-श्रेष्ठ यानं यस्य, हंस: सूर्यस्तद्वत् यान विहारोयस्य, हंसवत्-मद गमन यस्य।
INCR
M

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191