Book Title: Shrutsagar Ank 038 039
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - ३८-३९
www.kobatirth.org
म करसि एकसि राखडी, राखडी पेखणि रंग; ए निरया पथ दीपक, दीपकनूं जि पतंग, 11७11
Acharya Shri Kailassagarsuri Gyanmandir
कुसुमावलिफेनिबला कबरी कालतनुः कलिन्दिजा । अजिनजनमत्र मा र ( चय) त्यनुरागः कलिकालियोरगः ||८||
भृङ्गश्यामलकुन्तलावलिनिभोज्जृम्भाञ्जनभ्राजिनं तेजःपुञ्जविराजिनं शशिमुखीमध्ये शिरः शेखरम् । धत्तेऽधः पथकल्पितप्रकटनं रक्षापुटीदीपकं मा भूतस्य विलोकनाय रसिको यत् त्वं पतङ्गायसे ||९||
सिंदूर देखी सिरि मूं धरे, तूं धरे नयण निमेष; तरुण भारे पड़ी अंब रे, लंब रे ऊकनी रेख. 119011
त्वं सिन्दूरपरागपूरणधृतारुण्यां तरुण्याः कचश्रेण्यन्तः रारणिं विलोक्य सहसा संकोचय स्वे दृशौ । उल्कायास्तरुणेष्वरिष्टपिशुना रेखार्चिरेखातमस्तोमश्यामतमे निपत्य गगने विस्तारमासेदुषी ||११||
कामिणि वइरिणि सी गिणि, सीगिणि भमुहि बि जाणि; विकट कटाक्ष सिराउली, राउली मूंकइ ए ताणि. ||१२||
तरुणीं गणयन्तु वैरिणीं कुटिलभ्रूनिभधन्वधारिणीम् । विकटाक्षकटाक्षतोमरैः कटरे विध्यति सा भटानपि ||१६||
नाकि म खेडसि मनरथ, अनरथनं एह मूल; भमुहि तिलक त्रिणि पांखडी, आंखडी देखि त्रिसूल. 119४||
मध्यप्रांशुस्मरपरवशप्राणिहृदभेदरक्तासक्तिव्यक्तारुणतरतिरः सर्पिलोहत्रिपत्रम् । भालोन्मीधुसुणतिलकश्यामलभूयुगश्रीः शुभ्रूनासा न भवति किमुद्दामकामत्रिसूलम् ।।१५।।
निर्मल नासिका माणिक, जाणि कमलि जिस्युं वारि; तिणि परि आयु अथिर गणी, निर गणी म भजसि नारि. 119६/
For Private and Personal Use Only
६७

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84