Book Title: Shrutsagar Ank 038 039
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर - ३८-३९ www.kobatirth.org म करसि एकसि राखडी, राखडी पेखणि रंग; ए निरया पथ दीपक, दीपकनूं जि पतंग, 11७11 Acharya Shri Kailassagarsuri Gyanmandir कुसुमावलिफेनिबला कबरी कालतनुः कलिन्दिजा । अजिनजनमत्र मा र ( चय) त्यनुरागः कलिकालियोरगः ||८|| भृङ्गश्यामलकुन्तलावलिनिभोज्जृम्भाञ्जनभ्राजिनं तेजःपुञ्जविराजिनं शशिमुखीमध्ये शिरः शेखरम् । धत्तेऽधः पथकल्पितप्रकटनं रक्षापुटीदीपकं मा भूतस्य विलोकनाय रसिको यत् त्वं पतङ्गायसे ||९|| सिंदूर देखी सिरि मूं धरे, तूं धरे नयण निमेष; तरुण भारे पड़ी अंब रे, लंब रे ऊकनी रेख. 119011 त्वं सिन्दूरपरागपूरणधृतारुण्यां तरुण्याः कचश्रेण्यन्तः रारणिं विलोक्य सहसा संकोचय स्वे दृशौ । उल्कायास्तरुणेष्वरिष्टपिशुना रेखार्चिरेखातमस्तोमश्यामतमे निपत्य गगने विस्तारमासेदुषी ||११|| कामिणि वइरिणि सी गिणि, सीगिणि भमुहि बि जाणि; विकट कटाक्ष सिराउली, राउली मूंकइ ए ताणि. ||१२|| तरुणीं गणयन्तु वैरिणीं कुटिलभ्रूनिभधन्वधारिणीम् । विकटाक्षकटाक्षतोमरैः कटरे विध्यति सा भटानपि ||१६|| नाकि म खेडसि मनरथ, अनरथनं एह मूल; भमुहि तिलक त्रिणि पांखडी, आंखडी देखि त्रिसूल. 119४|| मध्यप्रांशुस्मरपरवशप्राणिहृदभेदरक्तासक्तिव्यक्तारुणतरतिरः सर्पिलोहत्रिपत्रम् । भालोन्मीधुसुणतिलकश्यामलभूयुगश्रीः शुभ्रूनासा न भवति किमुद्दामकामत्रिसूलम् ।।१५।। निर्मल नासिका माणिक, जाणि कमलि जिस्युं वारि; तिणि परि आयु अथिर गणी, निर गणी म भजसि नारि. 119६/ For Private and Personal Use Only ६७

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84