Book Title: Shrutsagar Ank 038 039
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
मार्च-अप्रैल - २०१४ संपद्यध्वमगण्यपुण्यकरणव्यापारपारंगताः कान्तारङ्गममुं च मुञ्चत शिवद्रङ्गाध्वगध्वंसिनम् । आयुः पद्मगतोदबिन्दुतरलं यस्मादिति स्मारयस्यस्माकं धृतमौक्तिकमिदं (?) वक्त्राम्बुज सुध्रुवः ||१७ । । तूं मनि अधर मधरसिं, अधरम अधर म विमासि; जुवती जंगम बिसलय, किसलय तिणि तेह पासि. ||१८|| युवतेरधरस्त्वया सुधामधुरो मुग्ध! मुधाऽवधार्यते। विषवल्लिरकारि सा यतो विधिना तत्र पुनः सपल्लवः । विमल कमल दल पांखडी, आंखडी ऊपम टालि; ते विष सलिल तलावली, सावली पांपिणि पालि. ।।२०।। युवतिदृग्युगलं तव पक्ष्मलं तुलितपालिपारष्कृतपल्बलम् । विषजलाकुलमस्ति हिनस्ति यद् भवकटाक्षतरङ्ग(भरं) नरम् ।।२१।। नरग नगरि मुख पोलि, कपोलि कपाट विचार, ज्योति जलण मय कुंडल, कुंड लगार न सार, ||२२|| नरकपुरिपुरन्ध्या वक्त्ररन्ध्र प्रतोलिः किलकिलतकपोलोद्घाटिता दृक्कपाटाः। अपि च विचरदर्चिःसंकुले वह्निकुण्डे किमु कमिनृकुलानां कुण्डले दाहहेतोः ।।२३।। हा रमिसिइं मुखि सासु कि, वासुकि कई ए फूंक; तिणि तीणइ करी महिलीई, गहिलीई चतुर अचूक. ||२४|| विगलति गलकुण्डे बासुकिः सुन्दरीणां गमितगरलशक्तिः शोक्तिकेयस्रगात्मा। श्वसितमिषत ईर्ष्यामुक्तफूत्कार एव । ग्रहिलित इति हेतोः स्याज्जनस्तत्र सक्तः ।।२५।। नारि लवई नित कुंअली, कुंअली म सुणि तुं वाणि; कुमति करई सवडाईणि, डाईणि मंत्रतउ जाणि. I॥२६॥
For Private and Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84