Book Title: Shrutsagar Ank 038 039
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - ३८-३९
www.kobatirth.org
अंगि अगनि साची रची, चीर चीए परिगूढ,
तिम करि जिम झाझिम, दाझि म तूं तिहां मूंढ ||४६ ||
कचसंच (य) धूमधूसरोऽरुणचीरा तरुणी न पावकः । अधिभूमि चरिष्णुरुष्णताराहितोऽप्येष दहत्यहो ! जनम् ११४७।।
Acharya Shri Kailassagarsuri Gyanmandir
साच वचन ऊगाढीआ, काढीआ निज मुख सीम, नेर झुण पगि लांगलां, लाग लाख्यां लहई कीम. 11४८||
सद्भूतानि वचांसि चारुवदना सर्वाणि निर्वासयामास स्वाननसीमतः कृतमतिः सत्येतरोदीरणे 1 रुच्यप्राच्यपदस्पृहानुरतया मञ्जीरमञ्जुस्वर
तानि लगन्ति सपदयोस्तस्याः प्रशस्यानि किम् | १४९||
व्याजात्
जेहं मनि शमरस सुंदर, सुंदरि वसइ आराति, ते मझ सीलसुदरिसण, दरिसण दिउ सुप्रभाति 11५०//
येषां चेतः सरसि तरुणी नैति पानीयहारिण्येकाऽप्यङ्गीकृतकुचघटा शुद्धसिद्धान्तनीरे। तेषामालोकनमनुदिनं संगलन् मङ्गलालीलीलागारं मम दिनकरोङ्कारकाले किलास्तु ।। ५१ ।।
पदमिनी कुल मधु राजलि, राजलि जिणि तजी खेमि, जगि जयउ नित नतसुरयण, सुरयणमंडन नेमि. ॥५२॥
लक्ष्मी के लिनिकेतकान्तविलसद्वक्त्रारविन्द स्फुरद्वेणीकैतवचञ्चरीकतरुणीझङ्कारझात्कारिणीम् । भोजप्राज्यकुलेज्यपल्वलभुवं राजीमती पद्मिनीं हित्वा रैवतरत्नमण्डनमभूद् यः सोऽस्तु नेमिः श्रिये ।। ५३||
।। इति श्रीमहातीर्थगिरिबार गिरिमण्डनश्रीनेमिनाथफागः समाप्तः
पं. रत्नमण्डनगणिकृतः ।।
For Private and Personal Use Only
७१
( जैन सत्य प्रकाश, वर्ष १२, अंक - ५-६ )

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84