SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर - ३८-३९ www.kobatirth.org अंगि अगनि साची रची, चीर चीए परिगूढ, तिम करि जिम झाझिम, दाझि म तूं तिहां मूंढ ||४६ || कचसंच (य) धूमधूसरोऽरुणचीरा तरुणी न पावकः । अधिभूमि चरिष्णुरुष्णताराहितोऽप्येष दहत्यहो ! जनम् ११४७।। Acharya Shri Kailassagarsuri Gyanmandir साच वचन ऊगाढीआ, काढीआ निज मुख सीम, नेर झुण पगि लांगलां, लाग लाख्यां लहई कीम. 11४८|| सद्भूतानि वचांसि चारुवदना सर्वाणि निर्वासयामास स्वाननसीमतः कृतमतिः सत्येतरोदीरणे 1 रुच्यप्राच्यपदस्पृहानुरतया मञ्जीरमञ्जुस्वर तानि लगन्ति सपदयोस्तस्याः प्रशस्यानि किम् | १४९|| व्याजात् जेहं मनि शमरस सुंदर, सुंदरि वसइ आराति, ते मझ सीलसुदरिसण, दरिसण दिउ सुप्रभाति 11५०// येषां चेतः सरसि तरुणी नैति पानीयहारिण्येकाऽप्यङ्गीकृतकुचघटा शुद्धसिद्धान्तनीरे। तेषामालोकनमनुदिनं संगलन् मङ्गलालीलीलागारं मम दिनकरोङ्कारकाले किलास्तु ।। ५१ ।। पदमिनी कुल मधु राजलि, राजलि जिणि तजी खेमि, जगि जयउ नित नतसुरयण, सुरयणमंडन नेमि. ॥५२॥ लक्ष्मी के लिनिकेतकान्तविलसद्वक्त्रारविन्द स्फुरद्वेणीकैतवचञ्चरीकतरुणीझङ्कारझात्कारिणीम् । भोजप्राज्यकुलेज्यपल्वलभुवं राजीमती पद्मिनीं हित्वा रैवतरत्नमण्डनमभूद् यः सोऽस्तु नेमिः श्रिये ।। ५३|| ।। इति श्रीमहातीर्थगिरिबार गिरिमण्डनश्रीनेमिनाथफागः समाप्तः पं. रत्नमण्डनगणिकृतः ।। For Private and Personal Use Only ७१ ( जैन सत्य प्रकाश, वर्ष १२, अंक - ५-६ )
SR No.525288
Book TitleShrutsagar Ank 038 039
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy