SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७० www.kobatirth.org युवतिमृगमृगयोत्कानङ्गयष्टेस्तरुण्यास्तनुदलनकलङ्कप्रापकश्रेणिलङ्कः । पिशुनयति किमेवं कामिनीयो मनुष्यः श्रयति स भवतीत्थं तन्तुसंकाश ( का ) यः | १३७ ।। Acharya Shri Kailassagarsuri Gyanmandir बिल जिसी आणि म सुंदरि, तुं दरिसिणि निज नाभि, मदन रहइ दृष्टीविष ही, विषधर एह गाभि. ||३८|| नितम्बिनि ! विलोपमां तबक नाभिरालम्बिते बतेयमधु (ध) रीकृतत्वदृभिसंधिगभीरिमा । इमां यदि भवि निभालयति कोऽपि तद् भस्मसात् तदीयविषमेषु दृग्विषभुजङ्गमाज्जायते ।। ३९ ।। मार्च-अप्रैल २०१४ वपु विषवन शुभ जाणि म, ताणि म कुच फल लूंबि, सेवि म तेह तणी छांहडी, बाहडी डालि म झुंबि. 11४०11 शङ्के सुभ्रु ! चकार तावकवपुः किम्पाकपृथ्वीरुहाकीर्ण काननमाकुलं कलयितुं वेधा कुलं कामिनाम् । भ्रूवल्लीह सितप्रसूनवदनश्वासनिलोर्भिस्फुरद्दोःशाखाधरपल्लवादय इमे यत् ते ददत्यापदम् ||४१ || कुरणइं कामिणि कांकण, कां कण विणु जिम रंक, करि धरी लिई रखे साकिणि, साकिणि नरगि निसंक. 11४२ ॥ द्वारि क्षुद्रनृणामकारितकणा रङ्का इवैणीदृशौ मुक्ता बाष्पकणाः कुतः करुणयन्त्युच (च्च) त्कणाः किंकणाः । धृत्वाऽनःकरयोरशङ्कितमियं नैषीरसौख्याकरे मा कस्मिन् नरके तदेकनयनासक्तेऽतिभीत्या सखे || ४३ || विषतरु विषम तजां घडी, जांघडी परिहरिउ बेउ, तुं न पीएं पुण थान, कुथानकु जुत तेउ. 118811 विषतरुभुवा जङ्घायुग्मं त्वचा घटितं घटामटति युवते (-) सत्कं तस्माज्जिहीत हितस्पृहाः ! । त्यजत च तनौ तस्याः कुस्थानकं तद (न) र्थदं न भवति तथा पेयं धन्या यथा जननीपयः ।।४५ ।। For Private and Personal Use Only
SR No.525288
Book TitleShrutsagar Ank 038 039
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy