Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञी अभूत् । एकदा राजसभायां गगनतलादवतरतः कस्यचित् सिद्धपुरुषस्यागमनं भवति ।। तृतीयसर्गे-प्रथमं कुशलवाती पृच्छन् सः सिद्धपुरुषः स्वपरिचयं ददाति । इलापुरेऽग्निमित्रनामा कश्चिद् वेदज्ञः ब्राह्मणोऽस्ति, तस्य रोहिणोति ख्याता पत्नी, तयोर्दुश्चरितो दुनयनामा पुत्रः कदाचिदटव्यां भ्रमन् कश्चित् श्रमणं दृष्टवान् । तस्योपदेशं शण्वन् सः द्वादशत्रतधारी बभूव । अस्मिन्नेव समये मुनि वन्दितुमागतौ विद्याधरौ सूचितवानयं मुनिः-'अयं तव धर्मबान्धवः' इति । ततः विद्याधरावपि तस्मै विद्यां दत्त्वा विद्याधरं कृतवन्तौ । स एषोऽहं विद्याधरः । यदा तव जिनमन्दिरान्निर्गतं धूम्र मया दृष्टं तदैवाहं तव दुष्कृतखण्डनार्थ जैनधर्मे च तव प्रीतिं विलोक्यागतः । प्रसन्नस्य सिद्धपुरुषस्य कदाचिदपि दर्शनं विफलं न भवति, अतो वरं वृणु । राज्ञोदितम्-मम सर्वमपि संपन्नं विद्यते, दुर्लभो जैनधर्मोऽपि मयाऽऽसादितः, अतो वरेणालम् । तदैव सिद्धपुरुषः प्रत्युत्तरयति-वेम्यहं तव सर्वमस्ति परमेक एव तव कुलदीपको नास्ति, अतो गृहाणेमां गुटिकाम् । अनयाऽद्भुतं सुतं लभितासे । भूपतिना तद्गुटिका पट्टराश्य दत्ता ॥ चतुर्थसर्गे–कतिचिन्मासान्तरे राज्ञी सर्वलक्षणसंपन्नं विजयचन्द्रं सुत. मजनि । लाल्यमानः क्रमश: वर्धितः सन् क्रीडा कर्तुमारब्धवान् । एकदा मित्रैः सह वनमगच्छत् सः । तत्र मुनिमेकमपश्यत् । मुनिस्तं द्वादशवतमुपदिष्टवान् । तदवसरे मुनिमपृच्छद् विजयचन्द्रः-किमस्ति फलमहिंसायाः ? मुनिना प्रोक्तम्मोक्षफलम् । तत्फलं मम कदा भवितेत्यपृच्छत् पुनः । ज्ञानी मुनिरुवाच-त्वं भाग्यवानसि, शणु ते भवकथाम्-चम्पापुयी परमदेवनामा भूपतिरस्ति, तस्य ललिता नाम्नी सुन्दरो वर्तते, तयोः पुत्ररूपेण, तत्पश्चाद् वाराणस्यामश्वसेननृपते मादेव्यां तव जन्म भविष्यति । तस्मिन् भवे पार्श्वनाथ इति नाम्ना तीर्थक्कररूपेण तव प्रसिद्धिर्भविष्यति । गृहवासं परित्यज्य, दीक्षितो भूत्वा, कमठं च प्रतिबोधयन् त्वं सर्वत्रावमासिकैवल्यमाप्स्यसि । विहरन् कदाचिच्चम्पायामा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 199