Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजया, मृता सती भत्र धरणेन्द्रस्य वल्लभारूपेण जज्ञे । ततः सा धरणेन्द्रपार्धे नागलोकं तमनैषीत् । धरणेन्द्रस्तं स्वाङ्के निवेश्यावदत्-तव प्रियां तूर्णमानेष्यामि । विजयाऽपि विजयचन्द्राय रूपव्यत्ययहेतवे एकां गुटिकामदात् । तया स शुकरूपं विधाय भ्रमितुमारब्धवान् । तत्रैकस्मिन् स्थाने केनचिद् दैत्येनाहृतां काश्मीरस्य प्रतापभूपस्य कन्यां पनामदाक्षीत्। तयोर्वातालापे सजाते शुकरूपो विजयचन्द्रोऽज्ञासोद् यद्-कन्येयं विजयचन्द्राय दित्सिता । ततः शुकरूपं परित्यज्य विजयचन्द्रः प्रकटीभूतः । विवाहाथ तया प्रियलोचनया पाया प्रार्थितः। विजयचन्द्रणोक्ता सा-यावत् सुलोचना नैति तावनौचितिमश्चत्यावयोविवाहः । तस्मादत्रैव तिष्ट यावत् सुलोचनाऽऽगछति । तत्पश्चाद् दैवीकृपया श्रवणकुण्डलं सोऽधिजगे । तत्पश्चात् काचित् खेचरी सुलोचनारूपं विधाय तं परीक्षते । दृढवतिनं तं ज्ञात्वा सा खेचरी कथयति-वज्रदाढेन मे पत्या त्वप्रिया निष्कुटान्तरे मुक्ताऽस्ति । अनेकविधोपायैरपि तस्याः शीलभङ्गं कर्तुं स नाशकत् । तत्र वने कश्चिद् भूतो विजयचन्द्रं वक्ति-विजयपुरं नातिदूरे वर्तते । तत्र चन्द्रबलो नृपतिः नुमेधं कुरुते । विजयचन्द्रस्य कीर्तिः हिंसानिषेधकरूपेण मयाऽपि श्रुता । तद्वचनं श्रुत्वा नरमेघयज्ञं ध्वसितुमुत्सुकोऽभवद् विजयचन्द्रः । चेटकादेशेन कर्कोटसाहाय्यात् तद्यज्ञानरा मुक्तास्तेन । ततो यज्ञदेवं महाकालाभिधं कन्यादं युद्धे जित्वा विजयलक्ष्मी प्रपेदे विजयचन्द्रः। ततस्तस्मिन्नेव वने केचिदप्सरसौ स्त्रियो हरिणी-हारिणीनाम्न्यो नभोदेशादागच्छन्त्यौ दृष्टवान् । ते स्त्रियौ तमचकथताम्-यत् त्वत्परीक्षणार्थमेव होयं यज्ञमायाऽस्मद्रचनासीत् । अतः परं भुवस्तले यज्ञा न भविष्यन्ति परं भवितव्यनियोगत एव कालेन भविष्यन्ति । कस्तावत् पापो यज्ञं करिष्यति, इति पृष्टे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 199