Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते जगदतुः यज्ञस्येतिवृत्तं याज्ञवल्क्यसुलसयोराख्यानकम् , तयोस्सुतस्य नव्य. वेदरचनाकथानकम् , तद्वेदानुसारिणां गवाश्वनमातृपितृमेधकानां यज्ञानां नृपाने फलकथनम् , तेन कश्चिन्नपस्य यज्ञारम्भादि वाती विजयचन्द्रस्य पुर आचख्यतुः । पश्चात् ते देव्यौ तस्यैकमासान्तरं कान्तालाभो भविष्यतीत्यावेद्य तस्य चाहिंसापालकत्वेन प्रशंसां कृत्वा दिवं जग्मतुः । ___ ततो विजयच द्रः स्थगीभृता सहाचलदुत्तरां प्रति । पञ्चमे दिने कापि पर्वतं प्राप्य क्षुद्रपत्तनस्थितं रत्नमन्दिरं दृष्टवान् । तत्र द्वौ सुन्दरौ नरावागत्य तस्मै प्राणमताम् विजयं च स्वसौधं निन्यतुः । तत्र तस्य बहुप्रकारां प्रतिपत्तिं वितेनाते । तद् दृष्ट्वा विजय! प्रोचे-कथमेवं भक्तिर्विधीयते । तयोरेकस्तत्कारणकथां वक्तुमारेभे । तत्कथायाः संक्षेप एतदस्ति-स नरो विद्याधरः, अपत्येच्छया परदारामपहृत्य यदा शक्रावतारतीर्थसमीपं आगतस्तदा तीर्थयात्रां कुर्वाणो धरणेन्द्रोऽपि तत्र आगतः । तेनापहृतायाः स्त्रियाः रुदनं श्रुतम् । अतो धरणेन्द्रेण विद्याधरः शप्तः, तस्यापत्याप्तिविद्यानाशोऽभवत् । तत्परिहारार्थ विज्ञप्तः सः। ततो घरणेन्द्रेणोचे-शापोऽन्यथा न स्यात् परं विजयाभिधानो मम प्रतिपन्नसुतोऽस्ति, तस्मादेव तव सप्तमे संताने सर्वा विद्यार स्फुरिष्यन्ति । अतो तव प्रतिपत्तिं कुर्वे । अधुना साधयेताः पुस्तकसंस्थिता विधा:, अस्माकं च यथोचितमाकलय्य प्रसादय । __इति वार्तामाकर्ण्य विजयचन्द्रो दध्यो-विधासंसाधनार्थमेव हि धरणेन्द्रेण मम प्रियालाभो विलम्बितः स्यादिति मन्ये ।
ततः स अष्टोत्तरशतं विद्याः साधयितुमारेभे । यथाविधि स्मरतस्तस्य समीपे सर्वा विद्याः समुपतस्थिरे । तस्य सत्त्वपरीक्षार्थमष्टोत्तरशतमश्वानां ता याचिरे । जीवहिंसयैव यदि स्यात् साधना, तदालं तया। ततो विद्या ऊचिरे ----अन्यथा स्वतनुखण्डानि पावके हुत्वा साधना फलिष्यति । अतः स्वकलेवरस्य द्वात्रिंशत्खण्डानि ज्वलितानले स जुहाव । बाढं खल्वयं नरो
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 199