Book Title: Shridhar Charit Mahakavyam Author(s): Manikyasundarsuri, Gyanvijay Publisher: Chandulal Lakhubhai Parikh View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेषां गुरूणां वात्सल्यभरकेसरिकन्दरः। शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥१२॥ स्वोपज्ञव्याख्या-तेषां श्रीमेरुतुङ्गसूरीणां दीक्षागुरुत्वात् शिष्योऽस्मि । श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ १४ ॥ व्याख्या-येषां विद्यागुरूणाम् । (-इति श्रीधरचरितमहाकाव्ये प्रथमसर्गे) श्रोमेरुतुङ्गसुगुरुप्रणिधानतः श्री माणिक्यसुन्दर इमां शुकराजसत्काम् । नव्या कथां रचयति स्म सुविस्मयां श्रीशत्रुञ्जयाख्यगिरिगौरवगौरवर्णाम् ॥१॥ (-इति श्रीशुकराजकथायां प्रान्ते ) श्रीअञ्चलगच्छेशाः, श्रीमन्तो मेरुतुङ्गसूरीशाः । विजयन्तां यद्वाण्या, जिता सिता संयुता पयसा ॥४॥ गुरुप्रसादान्माणिक्यसुन्दरमरिरल्पधीः । पूजाधिकारे वक्ष्यामि, गुणवर्मकथामहम् ॥ ८॥ (-इति गुणवर्मचरित्रे, प्रारम्भे ) आसां कथा व्यरचयच्च गुरूपदेशात् । माणिक्यसुन्दरगुरुर्जगतां हिताय ॥ २॥ चतुरशीत्यधिकेषु समाचतुर्दशसु तेषु गतेषु च विक्रमात् ॥३॥ श्रीवर्द्धमानजिनभवनभूषिते रचित एष सत्यपुरे । ग्रन्थः श्रीमदुपाध्यायधर्मनन्दनविशिष्टसानिध्यात् ॥४॥ माणिक्याश्चतुष्पर्वी, शुकराजकथा तथा । पृथ्वीचन्द्रचरित्रं च, ग्रन्था एतेऽस्य बान्धम् ॥५॥ (-इति गुणवर्मचरित्रे, प्रान्ते) For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 199