Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमसमें-~गजभ्रमराजा कुमाराय सध्यलक्ष्मी दस्खा भार्यरक्षिवाचायसमीपं दीक्षामगृङ्गात् । कुमारोऽपि प्रजा सुवेनापालयत् । एकदा वाराणस्या भूपते रुक्माङ्गदस्य कोऽपि दूतः सभामेत्यावोचद् विजयचन्दम् - राजन् ! मम स्वामिनो रुक्माङ्गदस्याज्ञामङ्गीकुरु, अन्यथा युद्धाय सजीभव । रणशूरोऽपौ विजय चन्द्रस्तमाजुहाव । तस्य वोरवचनं श्रुत्वा दूतो निवर्तितः । अत्रान्तरे नगरे कश्चिद् लुण्टाकः केषाञ्चिन्नागरिकानां धनमाहरत् परं न केनाप्यारक्षकेन महता प्रयत्नेनापि धृतः । अतो विजयचन्द्रः चेटकं ममार । चेट आगःय तं चौरं गृहोवा नृपान्तिकमनैषोत् । अवस्वापिनीविद्यावानसौ चौरस्तत्रागत्य नृपसपोपं सर्वं हृतं धनमदर्शयत् । पश्चादसौ चौरो संसाराद् विरण्य दोक्षां गृहोत्वाऽऽत्मकल्याणमंकृत । वाराणसीनृपचरा इमां कथां परिज्ञाय रुक्माङ्गदं न्यवेदयन् । तेन विजयचन्द्रस्य शक्या भीतोऽयौ रुक्माङ्गदो राजा तस्य मैत्रों कर्तुं सोपद आजगाम । अन्येऽपि राजानो वाराणसोभूममनुसृता विजय चन्द्रस्य शरणं प्राप्ताः। ___ एकदा कश्चित् पुरुषः विजयचन्द्रसभामेत्य नृपपदोपान्ते लेखमेकं मुक्त्वाऽनमत् । तस्मिन् पितुर्ना । दृष्ट्या लेखमवाचयत् -"मङ्गलपुरात् जय. चन्दनरेश्वरो हस्तिनापुर्या विजय नन्दं पुत्रं मन्नेहं सालिङ्गनं चादिशति-आनन्दं वर्ततेऽत्र, तत्राप्याशास्ये, कार्य विज्ञप्यम् । पुत्र ! तव प्रेम्णा राज्यलक्ष्मी तव दासोवासोत् परं तव वियोगाद् न सा गृहे तिष्ठति वने वा गन्तुं समर्था । तव वियोगदान दग्धा तव माता सदाक्रन्दति नाथापि शान्तिमाप्नोति ॥" एतल्लेखं दृष्ट्वा स पित्रोः समोपं गन्तुमुसुकोऽभवत् । अविच्छिन्नप्रयाणेन स कियदिनान्तरे मङ्गलपुरं प्राप्तः । कैश्चित् पुरुषैः जयचन्द्रनृपो वर्धापितः । तस्यागमनवार्तया पितरो हर्षपुलकितौ संजातौ । तयोरानन्दपारावारश्चन्द्रदर्श नमिवोल्लसत् । महता महेन तस्यागमनोत्सवं व्यधापयत् । वधूभ्यां सहाग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 199