Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 310
________________ // आत्मनिन्दाष्टकम् // श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् / धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः // 1 // एकेनापि महाव्रतेन यतिनः खण्डेन भग्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् / हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुश्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे / वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं . वेषाडम्बरिणः स्वजीवनकृते विद्यो गति नात्मनः भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धां यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे / आत्मारामतया तथा क्षणमपि प्रोज्य प्रमादद्विषं स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे / क्वापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे // 5 // किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः / किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् / 301 // 4 //

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330