Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ // 3 // // 4 // पू.आ. श्रीरत्नसिंहसूरिविरचिता // आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका // प्राकृतः संस्कृतो वाऽपि, पाठः सर्वोऽप्यकारणम् / यतो वैराग्यसंवेगौ, तदेव परमं रहः . . // 1 // अहो मूढ ! जगत्सर्वं, भ्राम्यत्येतद्बहिर्बहिः / आकुलव्याकुलं नित्यं, धिक्किमाश्रित्य धावति // 2 // संप्राप्य शासनं जैनं, युक्तं किं मे न नर्तितुम् / किं वा प्रमाद्यतो युक्तं, रोदितुं मे मुहुर्मुहुः आत्मन्नहो न ते युक्तं, कर्तुं गजनिमीलिकाम् / प्रातर्गतं तु सन्ध्यायां, स्थातुं कस्तव निश्चयः ? एनं भवं परत्राहो, तव स्मृत्वा प्रमादिनः / बाढमाक्रन्दतो मूढ !, मूर्द्धा यास्यति खण्डशः // 5 // कस्मैचिन्नाऽस्मि रुष्यामि, रुष्याम्यात्मन एव हि / यद्वच्मि तन्न जानामि, तत्सम्बोध्यः परः कथम् ? ये वाचा ख्याति वैराग्यं, यान्ति भेदं न मानसे / हहा हा का गतिस्तेषां, कारुण्यास्पदभागिनाम् // 7 // किं करोमि क्व गच्छामि, व तिष्ठामि शृणोमि किम् / .. संसारभयभीतस्य, व्याकुलं मे सदा मनः // 8 // ध्यात्वा किं वच्मि किं तूष्णीकोऽहं भीतोऽपि निर्भयः / अहो मे नटविद्येयं, हहाहुं काप्यलौकिकी // 9 // विमुच्य निष्फलं खेदं, धर्मे यत्नं ततः कुरु / . एवं जातं न चेत्किञ्चिच्छक्तो दैवं न लऋितुम् // 10 // यः कोऽपि दृश्यते कश्चित्, श्रद्धानुष्ठानबन्धुरः / तत्रानुमोदनं युक्तं, कर्तुं त्रेधाऽपि नित्यशः / 310
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f42ed2520084b9cb6a73767545ae429d8fbd4d032529304eeff0dff1142f7a57.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330