Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणम् / इह जीवतां बहुतपः, सद्गतिगमनं मृतानां च // 60 // यद्वदुडूनां शशभृत्, शैलानां मेरूपर्वतो यद्वत् / / तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः // 61 // अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि / नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः // 62 // लाङ्गलसहस्रभिन्नेऽपि, नास्ति धान्यं यथोषरे क्षेत्रे / तद्वज्जन्तूनामिह, धर्मेण विना कुतः सौख्यम् // 63 // यद्वन्न तृषः शान्ति-र्जलं विना क्षुधो विना च नान्नेन / . जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् // 64 // सत्स्वामी सन्मित्रं, सद्बन्धुः सत्सुतः सत्कलत्रं च / सत्स्वजनः सद्भुत्यो धर्मादन्यदपि सत्सर्वम् // 5 // अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवरा- / कीतिर्विद्या लक्ष्मी-धर्मेण विजृम्भते लोके ... // 66 // आरोग्यं सौभाग्य, धनाढ्यता नायकत्वमानन्दः / कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छितावाप्तिः // 67 // सरभससुरगणसहितः, सुरयोषिज्जनितहर्षसङ्गीतः / सुरलोके सुरनाथो, भवति हि पुण्यानुभावेन // 68 // न करिष्यसि चेद्धर्म, पुनराप्स्यसि दुर्गतौ विशेषेण / दहनच्छेदनभेदन-ताडनरूपाणि दुःखानि गच्छद्भिरपि प्राणै-बुद्धिमतां तन्न युज्यते कर्तुम् / . उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् // 70 // अविवेकिनां नराणां, पुनरिह जननं पुनर्भवे मरणम् / कुर्वन्ति पण्डितास्तद् भूयोऽपि न भूयते येन - // 71 // 300
Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330