Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 309
________________ // 11 // // 12 // // 13 // पुराधीशो यदा याति, सुकृतस्य बुभुत्सया / तदाऽसौ वार्यते केन, प्रपञ्चैः पञ्चभौतिकैः ? मृत्युकाले सतां दुःखं, प्रभवेत् व्याधिसंभवम् / देहमोहविनाशाय, मन्ये शिवसुखाय च / ज्ञानिनोऽमृततुल्याय, मृत्युस्तापकरोऽपि सन् / आमकुम्भस्य लोकेऽस्मिन्, भवेत्पाकविधिर्यथा . यत् फलं प्राप्यते सद्भि-व्रतायासविडम्बनात् / तत् फलं सुखसाध्यं स्यात्, मृत्युकाले समाधिना .. अनार्त्तः शान्तिमान् मर्यो, न तिर्यङ् नाऽपि नारकः / धर्मध्यानी सदा मुक्तो, भवेन् नित्यं महेश्वरः तप्तस्य तपसश्चाऽपि, पालितस्य व्रतस्य च / पठितस्य श्रुतस्याऽपि, फलं मृत्युः समाधिना अतिपरिचितेष्ववज्ञा, नवे भवेत् प्रीतिरिति हि जनवादः / चिरतरशरीरनाशे; नवतरलाभे च किं भीरुः ? ... // 14 // // 15 // // 17 // 300

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330