Book Title: Shastra Sandesh Mala Part 14
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 313
________________ तत्प्रार्थितमपि यत्नान्, न भवेदिह यन्न पूर्वविहितं स्यात् / मनसि न कार्यः शोको, यद्भाव्यं तद्बलाद्भवति // 12 // क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु / / इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः // 13 // पूर्वकृतसुकृतदुष्कृतवशेन, यदिह हन्त सम्पदो विपदः / . आयान्ति तदन्यस्मिन्,. कृतेन किं रोषदोषेण // 14 // यदि पूर्वकर्मवशतिनो, जनाः प्राप्नुवन्ति सुख:दुःखम् / तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः // 15 // मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः / कर्मकरोऽप्यविधेयः, पुंसां विपराङ्मुखे दैवे // 16 // न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् / किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे . // 17 // यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते / तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् // 18 // आयान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् / / तद्भो स्वल्पतरायुषि, नरजन्मनि को विषादस्ते // 19 // कस्य स्यान्न स्खलितं, पूर्णाः स्वे मनोरथाः कस्य / कस्येह सुखं नित्यं, देवेन न खण्डितः को वा // 20 // स्वच्छाशयाः प्रकृत्या, परहितकरणोद्यता रता धर्मे / सम्पदि नहि सोत्सेका, विपदि न मुह्यन्ति सत्पुरुषाः // 21 / न सबाष्पं बहुरुदितैर्न, पूत्कृतैर्नवचित्तसन्तापैः / .. न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिः // 22 / बहुविविधापन्मध्ये, क्षणमपि यज्जीव्यते तदाश्चर्यम् / न चिरं क्षुधितमुखस्थं, सरसफलमचवितं तिष्ठेत् // 23 / 304

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330