Book Title: Sarasvatam Vyakaranam Author(s): Shravak Bhimsinh Manek Publisher: Shravak Bhimsinh Manek View full book textPage 5
________________ अर्थ सारस्वतं प्रारभ्यते. 208*802 श्रीगणेशायनमः। प्रणम्य परमात्मानं वालधीवृद्धिसिद्धये ॥ सारस्वतीमृगँ कुर्वे प्रक्रियां नातिविस्तराम् ॥१॥ नमः श्रीविघ्नराजाय ॥ नमोऽस्तु सर्वकल्याणपकाननभास्वते ॥ जगत्रितयनाथाय पराय परमात्मने ॥ १॥ नमः श्रीगुरवे चारुबुद्धये दचसिद्धये ॥ मविपदानशीलायै सरस्वत्यै नमो नमः॥ २॥ अथ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमाननुभूविस्वरूपो निःशेषविघ्नसचातशान्त्यर्थ सत्स्वपि देवेष्वपरेवैहिकामुष्मिकाललिप्मुस्तांश्च फलदानाक्षमानपास्प भगवन्नमस्कृतिपूर्वकं सारस्वती प्रक्रियां चिकीपुः सरस्वतीदचवर आदावेव प्रस्तावनाश्लोकमाह प्रणम्येत्यादि । अथैतस्प साधनापूर्व व्याख्यालेशः प्रारभ्यते । णम् महीभावे, णम् । आदेः ष्णः नः। नम् प्रपूर्वः । समासे क्यप् । इति क्यम्प्रत्ययः । स्वरहीनं परेण संयोज्यम्। प्रादेश्व तथा तौ सुनमाम् । इति नकारस्य णकारः । प्रथमैकवचनं सि । अव्ययाविभकेलक । इति सिलोपः। प्रणम्येति सिद्धम् । अग्रे, परमात्मानम्, परा प्रकृष्टा मा लक्ष्मीः कान्तिा यस्य स परमः, यद्वा पर्योगिभिर्मीयते ज्ञायते इति परमः, यद्वा परान् शबून रागद्वेषादीन मिनाति हिनस्तीति परमः, यद्वा मा मानं ज्ञानं । परं प्रकृष्टं मा ज्ञानं यस्य स परमः। अत सातत्यगमने । अतति सातत्येन गच्छति तांस्तान् भावानित्यात्मा। अतिवहिन्यां मनिण। इति मनिण् प्रत्ययामनो णित्त्वात् आदिस्वरस्य णिति वृद्धिः परमश्वासावात्मा च परमात्मा त परमात्मानम् (द्वि.ए.) अम् नोपधायाः। इति दीर्घः।त्म इत्यस्य स्मा। स्वरहीनं० । मोऽनुस्वारः परमात्मानं । अग्रे,बालधीवृद्धिसिद्ध कल बलू कामधेन वल् । बलंति दीव्यंति गृहेविति वालाः, यद्वा वलंति चलंति दुर्वाधादिवि वालाः। ज्वलादेर्णःणमत्ययः। अतउपधायाः। इति वृद्धिः वइत्यस्य वा। स्वरहीनं० अग्रे।ध्यै चिन्तायाम् । ध्यायत इति थी।किप। इति क्विम् प्रत्ययः। वि। पायतेः किपि संप्रसारणम्। ध्यै इत्यस्य धी, किम् , सर्वापहारी लोपः,धी इतिPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 601