Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 8
________________ सारस्वते प्रथमवृत्तौ । श्लोकमाह इन्द्रादयइति । अथैतस्य साधना । इदि परमैश्वर्य इन्दति ईष्ट इती न्द्रः। इदिचदिशकिरुदिन्यो रसइद अग्रे रसत्ययः इदितो०इति नुमागंमः इ अग्रे न् ।नस्थापदांते झसो इति नकारस्यानुस्वारः स्वर० अग्रेडदा दाने था आपूर्वः आदीयतइत्यादि. नट्की इत्यादिकिमत्ययः । इ आतोनपि इत्पाकारलोपः स्वर सवर्णे इन्द्र आदिपेषां तेइन्द्रादयः(प्र.ब.)जस एओजसि दि इत्यस्य दे ए अय् स्वर लो। इन्द्रादयः । अने, अपि (म. ए.) अव्यपाच सिलोपः यद् (प. ए. त्यदादेष्टरः स्यादौ । इति यद् इत्यस्य यः। उसूस्य । अग्रे, अंतः अम् अम्शसोरस्य । मोऽनुस्वारः। अग्रे, न (म. ए. अव्ययाद्वि० । अग्रे, या पापणे या परोक्षप्रथमपुरुषबहुवचनं उम् । विश्व, द्वित्वं था या उस इवि स्थिते इस्वः पूर्वयास्थाने यः। आतोनपीत्याकारलोपः । स्वर० स्रो। अग्रे । शब्दवारिधः । शप आक्रोशे शपति आक्रोशति जिह्वामिति शब्दः । उणादिषु दप्रत्ययः। चपा अबे जबाः इति पस्य वः स्वर० लोक अग्रे, दुधास धारणपोषणयोः धा वारिपूर्वः । वारि धीयते यत्र सवारिधिः उपसर्गकर्माधारषु दाधो किः । इति किमत्ययः इ अतोनपीत्याकारलोपस्वर० शब्दानां वारिधिः शब्दवारिधिः। यद्वा शब्दा एव वारीणिधीयन्ते अस्मिनिनि शब्दवारिधिः (प.ए.) किति घि स्थाने धे। उस्य इत्यकारलोपः स्रो० अग्रे, प्रक्रियां (द्वि. ए.) अम् । अम्शमोरस्य। अग्रे तद् त्यदादेष्टे० उस स्य । अग्रे कृत्स्नस्य (प.ए.) उस्स्याअग्रे, क्षमू सामर्थ्य क्षम् क्षमते इति क्षमः पचिनंदिग्रहादेरयुणिनि अपत्ययः स्वर० स्रो०। वच परिभाषणे वच् । तुम तदर्थायां भविष्यति । इति तुम् प्रत्ययः, चोःकु, स्वर० (प्र.ए) अव्यय० अग्रे, नू विक्षेपे नृ वियते विक्षिप्यते कामादिभिः नरः । स्वरा देःअमत्ययः गुणः नर् स्वर० (प्र.ए.) सोअग्रेकिम (वृ.ए.)याआ। तत्रादिगणो विभक्त्यर्थे निपात्यते इति विभक्तिसहितस्य किम् इत्यस्य कथं इति निपातः। इति द्वितीयश्लोकसाधना||अथ व्याख्या।। इन्द्रादयोऽपि० । इन्द्रादयः १ अपि २ यस्य ३ अन्वं ४ न ५ ययुः ६ शब्दवारिधेः ७॥ प्रक्रियां ८ तस्य ९ कृत्स्नस्य १० क्षमः ११ वक्तुं १२ नरः १३ कथम् १४ ॥ एवमस्मिन् श्लोके चतुर्दश पदानि ॥ अथान्वयः। इन्द्रादयोऽपि देवा अथवा इन्द्रादयोऽष्टौ महाव्याकरणकतारोऽपि यस्य शब्दवारिधेः शब्दसमुद्रस्य अन्तं पारं न ययुनं प्रापुः तस्य - स्नस्य समग्रस्य शब्दवारिधेः प्रक्रियां शब्दव्युत्पादनविधां वक्तुं नरः मल्लक्षणों मनुष्यः कथं क्षमः कथं समर्थों भवति, अपितु न समर्थों भवतीत्यतः कारणात्संक्षेपतः कथयामीत्यर्थः । इन्द्र आदिपेषां ते इन्द्रादयः, यतः, ' इन्द्रश्चन्द्रः काश

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 601