Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
सारस्वते प्रथमवृत्तौ। एकमात्रवेन समानत्वमेतेषाम् । ननु अ इ उ ल इत्यादिसूत्रेषु सन्धिः कथं न कृतस्तत्राह नैतविति । एतेषूक्तवक्ष्यमाणसूत्रेषु संधि नुसन्धेयो न कर्तव्यः, कस्मात् अविवक्षितत्वात् वक्तुमिष्टो विवक्षिता, यद्वा वतुमिच्छा विवक्षा, विवक्षा जाता यस्येति विवक्षितः न विवक्षितोऽविवक्षितः तस्य भावोऽविवक्षितत्वं तस्मादविवक्षिवत्वात् वक्तुरवाञ्छितत्वात् । हेवन्तरमाह विवक्षितस्त्विति । तु पुनर्विवक्षित एव सन्धिर्भवति नाविवक्षित इति नियमात गुर्वान्नायनिश्चयात् यत्र सन्धौ कृते कार्यशो भवति सोऽविवक्षितः सन्धिः यथा अ इ उ ऋल । यत्र च सन्धौ कृते कार्यसिद्धिर्भवति स विवक्षितसंधिः ईच ऊच एच वे इत्यादि । पुननिषेधहेतुमाह लौकिकेति । लोक्यन्ते विलोक्यन्ते शब्दापशब्दा अनेनेति लोको व्याकरणं लोके भवा लौकिका अनादिसिद्धास्ते च वे प्रयोगाश्च लौकिकपयोगास्तेषां निष्पचिः सिद्धिस्तस्यै शैकिकमयोगनिष्पतये समयमात्रत्वात्सूचनामात्रकृवत्वात् विभक्यादिसंकेतरूपत्वात् शास्त्रस्येवि सन्धिन कृतःच शब्दो हेत्वन्तरसूचकः । अत्र केप्याहुः । लौकिकेति। - किका बालास्तेषां प्रयोगनिष्पत्तिस्तस्यै सूचनमेवोकमत्रास्तीति भावः । अस्य व्याकरणस्य संकेतरूपत्वाद्विभत्त्यनुपलम्भेऽपि अर्थानुसारेण सांकेतिकं पदं व्यवहर्तव्यं, कृते हि सन्धिकार्य अवृतइति पदं भवति, तत्पाठे मन्दबुद्धयोजनाः सायासा जायन्ते, यकारादीनां च स्वरसंज्ञाप्रसक्तिर्भवति, अतोऽत्र संधिर्न कृतः॥१॥ . अथैवानेव भिनवया विवृण्वन्नाह -हस्वेति ।
हस्वदीर्घजुतभेदाः सवर्णाः। एतेषां हस्वदीर्घप्लुतभेदाः परस्परं सवर्णा भण्यन्ते। . लोकाच्छेषस्य सिद्धिरिति वक्ष्यति।ततो लोकत एवन्हस्वादिसंज्ञा ज्ञातव्याः। एकमात्रो हस्वः । द्विमानो
दीर्घः। त्रिमात्रः प्लुतः । व्यञ्जनं चार्धमात्रकम् ॥ व्हियते दीर्घापेक्षयेति हस्वः, दृणाति विदारयति उच्चार्यमाणो मुखमिति दीघः पवते लंघते इस्वदीर्णविवि मुता, वतो हस्खाश्च दीर्घाश्च मुवाच हस्वदीर्घ सुतास्ते च ते भेदाश्च -हस्वदीर्घछुतभेदाः (प्र.ब.) सवर्णै० स्रो० सहशा वर्णाः सवर्णाः (म.ब.) सवर्ण स्रो०।। १ अल्पकालसापेक्षो भवति।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 601