Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 16
________________ (१२) सारस्वते.प्रथमवृचौ। इत्कृत्यमाह। यस्येत्संज्ञा तस्य लोप उच्यते उच्चरितप्रध्वंसिनो बनुबन्धा इति । लोपलक्षणमाह । वर्णति । वर्णानामक्षराणामदर्शनमनवलोकनं पध्वंसामावो लोप उच्यते ॥ वर्णानां विरोधः सन्धिकार्यवर्जन यस्मिन् स लोप एव लोपश् कथ्यते। एक वर्ण विनाशयति अन्यस्योत्पति प्रतिबन्धातीति लोपश् तत्काय लोपशि पुनर्न संधिः यथा त आगता इत्यादि । मित्रवदागम इति । आगमो मि प्रवत् । यथा मित्रं मित्रस्य समीपे आगत्योपविशति तथा आगमोप्यायावि यथा सगादिः शत्रुवदादेशः॥ आदेशः शत्रुवत् । यथा शत्रुः शत्रु विनाश्य तत्स्थाने तिष्ठति तथा आदेशोऽपि आदेशिनं विनाश्य तत्स्थाने भवति शकारादेशवत् ।। अथ संयोगसंज्ञामाह । स्वरेति । अन्तरं जातं येषां ते अन्तरिताःन अंतरिता: अनंतरिताः स्वरैरनन्तरिताः स्वरानन्वरिताः स्वरान्तररहिता ईदृशा हसा व्यञ्जन वर्णाः संयोगसंज्ञया उच्यन्ते। अत्र बहुवचनं जात्यभिप्रायेण तेन द्वयोरपि हसयोः संयोगसंज्ञा स्यात् । यद्वा हसौ च हसाच हसाः एकशेषसमासः संयोगकार्य 'संयोगान्तस्य लोपः' इत्यादि ॥ वर्ग संज्ञामाह । कुञ्चिति । कुश्च चुश्च टुच तुश्च पुश्च कुचु टुतुपु(म.ब)सांकेविका वर्ग (प.ब.) सवर्णेसो० । एते पञ्च वर्गसंज्ञका भवन्ति तत्कार्य स्तोश्रुभिश्चः। टुभिधुः । कुप्वोः क पौ वा । इत्यादि । उकारहेतुमाह । उकार इति । स्वरेषु पञ्चमी मात्रा उकारः वेन 'कु' इत्युक्त कखगघङ । 'चु' इत्युक्त चछजझन।'टु' इत्युक्ते टठडढण। 'तु' इत्युक्ते तथदधन । 'पु' इत्युक्ते पफबभम । इति पञ्च पञ्चाक्षसणि गृह्यन्ते ॥ गुगलक्षणमाह । अरेदो नामिनो गुणः ।। नामिनः स्थानका अर् ए ओ एते गुणसंज्ञका भवन्ति । अरच एच ओर च अरेदोत् साङ्केतिकं अन तपरकरणमसन्देहाथ नामिनः(प.ए.) स्वरसोव्हबे उओगुणः (प.ब.)स्रो० नामिनः स्थानका नामिनः स्थाने जाताः। ऋकारस्य ऋकारस्य च अर्इकारस्य ईकारस्यच ए, उकारस्प ऊकारस्य च ओ, एवे अयोऽपि गुणसंज्ञका भवन्ति । लकारस्य तु अल। ल तु सावाद्वाह्यः तत्कार्याणि गुणः । उपधाया लघोः इत्यादीनि ॥ अथ वृद्धिसंज्ञामाह आरैऔ वृद्धिः। आ आर ऎ औ एते वृद्धिसंज्ञा भवन्ति। आच आर्च ऐच औच आरैौ । सांकेतिकत्वाद्विभकिलोपः। द्धिः (म.ए.) सोग

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 601