________________
(१०)
सारस्वते प्रथमवृत्तौ । हयरलवेति । हश्च यश्च यावत् सश्च इति द्वंद्वः (म. ब.) सांकेतिक हय. यावदाधन्ताभ्यां द्विपदं आदिश्च अन्तश्च माद्यन्तौ ताभ्यां (तृ. वि. ) अदि पद्वा हयरलेति त्रयस्त्रिंशदपि प्रथमैकवचनान्तानि सांकेतिकानि पदानि आयन्ता भ्यो तृतीयाद्विवचनान्तं एवं चतुर्विंशत्पदं सूत्रं । केचित्तु आद्यन्ताभ्यां इत्येकपदं सूत्रं पृथक् मन्यन्ते । क ख ग घ ङ इति क्रमं विहाय ह य व र लेति क्रमः प्रत्याहारग्रहणार्थ कृतः।प्रत्याहारमिति प्रतिकार्यमाव्हियत इति प्रत्याहारस्तं प्रत्याहारं जिघृक्षता ग्रहीतुमिच्छता छात्रेण पुरुषेण वा आद्यन्ताभ्यां कृत्वा आवन्तवर्णाभ्यां सह एते हकारादयः सकारपर्यन्ता वर्णात्रयविशद्धसा ग्राह्याः ॥ प्रत्याहारं व्यन्जयबाह आदिवर्ण इति आदौ वर्ण आदिवर्णः सोऽन्तस्थेन वर्णन अक्षरेण सह गृह्यमाणो अबप्रत्याहारादिस्तन्नामा प्रत्याहार उच्यते । अकार इत्यादि। सुमम । स च अबप्रत्याहारः इत्येतावत्संख्याक इति इत्यमुना प्रकारेण एवावती एकोनत्रिंशद्वर्णपरिमाणां संख्यां यावत् सम्पद्यते एवं च ट त कप इति पञ्चमिरक्षरैश्चपप्रत्याहारो भवति आधन्वयोश्चकारपकारपोर्ग्रहणेन चपः एवं ज ड द ग ब इत्यत्र जकारबकारयोर्ग्रहणेन जबः । एवं झढ ध घ भ इत्याद्यन्तयोझंकारभकारयोग्रहणेन झभः। एवं अमुना प्रकारेण यत्र यत्रोदाहरणे येन येन प्रत्याहारण सह कृत्यं कार्य भवति स स प्रत्याहारस्तत्र तत्रोदाहरणे ग्रामः संख्यानियमस्तु नास्ति । यत इयन्त एव प्रत्याहाराः सन्तीति केप्याहुः। अनियम व्यावर्तयितमाह । संख्यति । अयमर्थः । न नियमः अनियमः संख्पाया अनियमः संख्यानियमः प्रत्याहाराणां संख्याया अनियमो नास्ति किं तहि नियम एव, कथम् । इसो १ झबो २ जबश्चैव ३ यपो ४ अब ५ इल ६ श्वपः ॥७॥ अमो ८ झभः ९ खशः १० मोको झस ११ श्च छत ईरितः ॥१॥ यमो १३ हबः १४ खप १५ श्वोक्तो डबश्च १६ ढम १७ इण्यने । रसो १८ वस: १९ शसः २० ख्यातो झपो २१ जस २२ उदाहृतः॥ २ ॥ औ २३ उच्यते ततः प्राज्ञः प्रत्याहारा उदीरिताः ॥ सौना एते स्फुटं ज्ञेयास्तथान्ये च यथामति ॥ ३॥ यदि वा भ १ वल एकैकस्मात् द्वाभ्यां मः २ स्यात् प बौ ४ चतुर्दास्तु ॥ सः ६ वड्भ्यः स्यादित्थं प्रत्याहारास्तु विशति याः॥ १ ॥ झम १ अव २ इल ३ छत ४ यम ५ त्रम ६ यप ७ झप ८ खप ९ चप १० अब ११ हब १२ झब १३ जब १४ इस १५ बस १६ रस १७ झस १८ घस १९ शस २० एवं विशतिः प्रत्याहारा: ॥६॥ अथ हसानां संज्ञामाहं । सूत्रम् ।