Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 6
________________ सारस्वते प्रथमवृत्तौ। सिद्धम्।अग्रे, वृध्र वर्धने वर्धनं वृद्धिः स्त्रियां भावे क्तिः।इतिक्तिमत्ययः ति। तयोःति स्थाने पिझबे जवाः। इति धस्य दः स्वर अग्रेषिवू माङ्गल्यापिए। आदेष्णः स्नः। सिध सेधनं सिद्धिः क्तिमत्ययादिकं प्राग्वत् । शब्दापशव्दानभिज्ञा वाला नतु स्तनन्धयाः, यद्वा अधीतान्यशास्त्रा अप्पनभ्यस्तशब्दशास्त्रा वालाः । सर्वशास्त्रेषु शब्दशास्वं प्रधानं । यतः, 'अनधीत्य शब्दशावं, योऽन्यच्छास्त्रं समीहते मूढः । सोऽहः पदानि गणयति, निशि तमसि जले चिरगतस्य । इति वचनात्, धियो वृद्धिः धीवृद्धिः तेषां वालानां या धीवृद्धिः बुद्धिः तस्याः सिद्धिः वालधीवृद्धि सिद्धिस्तस्यै वालधीवृद्धिसिद्धये चतुफैकवचने ए डिति दिइत्यस्य हे एऽय स्वर० वालधीवृद्धिसिद्धये। अग्रे सारस्वती सृगवौ सावचादेरस् । गुणः स्वर० सरः प्रसरणं मुखे ऽस्त्यस्या इति । अस्त्यर्थे मतुः। इति मतुः ततः ।मान्तोपधा इत्विनौ।इति मकारस्य वः वत्। द्वितः इति ईए स्वर० ततः, सरस्वत्या प्रणीतानि सूत्राणि सारस्वतानि ततः सारस्वतेभ्यः सूत्रेभ्यो जाता सारस्वती। कारका क्रियायुक्त। इति अण् प्रत्ययः अ आदिस्वरस्य णिति वृद्धिः सइत्यस्य सा। यस्य लोपः। इति ईकारलोपः स्वरहीनत्रण ईपाइति ईपू मत्ययः यस्प लोपास्वर० (द्वि.ए.) अम् अम्शसोरस्य लोपः सरस्वतीप्रणीतानि सूत्राणीति युक्पा वृद्धाच्छ इति पाणिनीयछमत्ययस्य संभवाच्छस्य ईयादेशः तदा सारस्वतीया इति भन वति । तेन सरस्वत्या प्रणीता या सा सारस्वती तां सारस्वतीमित्येके । अग्रे ऋजु (दि.ए.) अम्शसोरस्य । इत्यकाररप लोपः। मोऽनुस्वार हुक करणे कुन आत्मनेपदे वर्तमानादुत्तमपुरुपैकवचनं ए । तनादेरुः । इति उप् प्रत्ययः ।उ गुणः कर स्वरहीनं० करु |दित्यदुः। क इत्यस्य कु । उवं । राधपोद्विः जलतुम्बिफा० स्वर पुनः दुकून करणे प्रपूर्वः । प्रक्रियन्ते व्युत्पाद्यन्ते साध्यन्ते शब्दाः भनयेवि मफिया सदोणादय इति अप्रत्ययः । अयकिाक इत्यस्य क्रि । नुधातोः इति पर किए स्वराआवन्तः विपासवर्णवां मक्रिया (द्वि.ए.) दीर्घः अमाअम्शसोरस्य । मोनुस्वारः । कृग्निपायजाभावे । नोवारि । क्रिया कृत्याः अथवा शान्ताः क्रियादयः शान्ता निपात्याः प्रक्रियायां तु नःश च कृतो भावादी शः स्पाद क्या च त्रियां शिचात भावे यक रिहादेशः अपूर्व प्रक्रिया। अग्रे,रनृविस्तारे स्तृ विपर्वः विस्तरनीति विरतरः। पचनन्दिग्रहादरयुणिनि । अमत्ययः गुणस्तर स्वर० आतपर्वः भातविस्तरः नपर्वः न विद्यते अतिविम्तरः शम्ब्याहुन्यं यस्यां मा नातिविस्तरा तां नातिविरतरान नावांवरतरामित्पत्र नाकादित्वात् नमोऽना.

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 601