Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
२९९
चतुर्थः प्रबन्धाध्यायः
तोटकप्रबन्धः तोटकच्छन्दसा न्यस्तस्वरोऽध्यन्ते तु तोटकः। ननु वृत्ते वक्ष्यमाणे पुनरुक्तोऽत्र तोटकः ॥ २४४ ॥
(क०) अथ तोटकं लक्षयति-तोटकच्छन्दसेत्यादि । तोटकच्छन्दसो लक्षणं तु "तोटकं सः" इति । अस्यार्थः-~-जगत्यधिकारे प्रस्तुते यावद्भिः सकारैर्जगतीपादः पूर्यते, तावन्त एव सकारा यत्र पादे भवन्ति, तत् तोटकं नाम वृत्तमिति । द्वादशाक्षरात्मकस्य जगतीपादस्य चतुर्भिः सगणैः पूरितत्वात् चत्वारः सगणास्तोटकमित्यर्थः । सूत्रे जातिविवक्षयैकवचनं द्रष्टव्यम् । तत्रोदाहरणम्
" त्यज तोटकमर्थवियोगकरं प्रमदाधिकृतं व्यसनोपहतम् ।
उपधाभिरशुद्धमतिं सचिवं नरनायक! भीरुकमायुधिकम् ॥" इति । अत्र पादान्ते यतिः। तोटकच्छन्दसेतीत्थंभूतलक्षणे तृतीया। तेन बद्धः प्रबन्धोऽपि तोटक इत्युच्यते । अध्यन्ते न्यस्तस्वरस्त्विति । अत्र तुशब्दो यद्यर्थः । तोटकं छन्द एव प्रतिपादान्तं न्यस्तस्वरं चेत् , तोटकप्रबन्ध इत्यर्थः । वक्ष्यमाणेन वृत्ताख्यप्रबन्धेनास्य पौनरुक्त्यमाशङ्कय चोदयति-नन्विति । वृत्ते वृत्ताख्यप्रबन्धे वक्ष्यमाणे सति अत्र तोटकः पुनरुक्तो भवतीति । अयमभिसंधिः-वक्ष्यमाणे वृत्ताख्यप्रबन्धलक्षणे 'छन्दसा येन केनापि ' इति सामान्येन वृत्तमात्रोपादानात्तदन्तर्भूतत्वेन तोटकस्यापि तत्र प्राप्तेरत्र पृथग्वचनं पुनरुक्तमेवेति । किंचात्र तोटक इत्युपलक्षणम् । तेन कन्दतुरगलीलाक्रौञ्चपदार्यागाथाद्विपथकलहंसानां छन्दोरूपाणां वृत्तेऽन्तर्भावात्तेषामपि पुनरुक्ततेति चोद्यार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति। अनङ्गीकारे विशेषं दर्शयतिकिंत्विति । येषां पते वृत्ताख्यत्ततो वृत्तं भवेत् । वृत्ताख्यवृत्तस्य लक्षणं तु-"ग्लिति वृत्तम् ॥ इति । अस्यार्थः—कृतौ छन्दसि विंशत्यक्षरात्मके
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454