Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
३३२
संगीतरत्नाकरः
मङ्गलप्रबन्धः कैशिक्यां बोहरागे वा मङ्गलं मङ्गलैः पदैः ॥ ३०३ ॥ विलम्बितलये गेयं मङ्गलच्छन्दसाथवा।
इति मङ्गलप्रबन्धः।
ध्रुवः । आभोगः पृथक् कर्तव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनिर्युक्तः । पदतालबद्धत्वात् व्यङ्गः । तारावलीजातिमान् ॥ २९८-३०३ ॥
(सं०) धवलं लक्षयति-त्रिविध इति । धवलस्त्रिविधः । चतुर्भिश्चरणैरुपनिबद्धः कीर्तिः, षड्भिश्चरणैर्विजयः, अष्टभिश्चरणैर्विक्रम इति । एतेषु मात्रानियममाह-विषम इति । विषमे प्रथमे तृतीये च चरणे छगणद्वयम् | समे द्वितीये चतुर्थे च चरणे तगणो दगणो वाधिकः । तदा कीर्तिधवलः । प्रथमचतुर्थयोः षष्ठे द्वितीये च चरणे द्वौ दगणौ स्त: । शेषौ तृतीयपञ्चमौ छगणेन पगणेन वाधिकौ । तदा विजयधवलः। प्रथमे चगणत्रयम् ; दो दगणः । तृतीये दगणत्रयम् । चतुर्थद्वितीययोश्चैतदेव । पञ्चमे चगणत्रयं दगणश्च । सप्तमे दगणत्रयम् । षष्ठाष्टमयोर्दगणाश्चत्वारः । तदा विक्रमधवल इति । स च धवलो धवलादिपदैराशीर्वाद यः । यदृच्छया वेति ; यदृच्छया वा लोकप्रसिद्धितो वा गेयः ॥ २९८-३०३ ॥
(क०) अथ मङ्गलं लक्षयति—कैशिक्यामित्यादि । मङ्गलैः पदैरिति । शङ्खचक्राब्जकोककैरवादिशंसिभिरित्यर्थः। मङ्गलच्छन्दसेति । " पञ्च चकारगणाः प्रतिपादगताश्चेन्मङ्गलमाहुरिदं सुधियः खलु वृत्तम् " इति तस्य लक्षणमुदाहरणं च । अत्रोद्ग्राहादिकल्पनादिकं पूर्ववत् ॥३०३,३०४॥
(सं०) मङ्गलं लक्षयति—कैशिक्यामिति । कैशिकीरागे बोट्टरागे वा कल्याणवाचकैः पदैविलम्बितेन लयेन मङ्गलो गेयः । अथवा मङ्गलनाम्ना छन्दसा ॥ ३०३, ३०४ ॥
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454